________________
कर्म
प्रकृतिः
॥६३॥
DESCROSMASSADOSAM
ततो पितीयस्थितौ जघन्यं । एवमादि या चरमात् उत्कृष्टस्थितौ चरमं स्थितिबन्धाध्यवसायस्थानं यावत्क्रमेणानन्तगुणतया वक्तव्यं । तद्यथा-झानावरणीयस्य जघन्यस्थितौ जघन्यस्थितिबन्धाध्यवसायस्थानं सर्वमन्दानुनावं । ततस्तस्यामेव जघन्यस्थितौ उत्कृष्टमध्यवसायस्थानमनन्तगुणं । ततोऽपि दितीयस्थिती जघन्यं स्थितिबन्धाध्यवसायस्थानमनन्तगुणं । ततोऽपि तस्यामेव दितीयस्थितौ उत्कृष्टमनन्तगुणं । एवं प्रतिस्थिति जघन्यमुत्कृष्टं च स्थितिबन्धाध्यवसायस्थानमनन्तगुणतया तावक्तव्यं यावत्कृष्टायां स्थितौ चरमं स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् ॥ ए॥
तदेवं स्थितिसमुदाहारोऽपि निरवशेष उक्तः प्रकृतिसमुदाहारश्च । संप्रति जीवसमुदाहारमन्निधित्सुराह| बंधती धुवपगडी परित्तमाणिग सुजाण तिविहरसं।चउ तिग विठाणगयं विवरीयतिगं च असुनाणाएगा । बंधतित्ति-ज्ञानावरणीयपञ्चकदर्शनावरणीयनवकमिथ्यात्वपोमशकषायजयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शागुरु- 16 लघूपघातनिर्माणान्तरायपञ्चकलदाणाः सप्तचत्वारिंशत्संख्या ध्रुवप्रकृतीबध्नन्ति । परावर्तमानशुलप्रकृतीनां सातवेदनीयदेवगतिमनुजगतिपञ्चेन्जियजातिवैक्रियाहारकौदारिकशरीरसमचतुरस्रसंस्थानवज्रर्षजनाराचसंहननांगोपांगत्रयमनुजानुपूवीदेवानुपूर्वीपराघातोबासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकतीर्थकरनामनरकायुर्वर्जशेषायुष्कत्रयोच्चैर्गोत्रलदणानां चतुस्त्रिंशत्संख्यानां त्रिविधं त्रिप्रकारं । तद्यथा-चतुःस्थानगतं त्रिस्थानगतं विस्थानगतं चरममनुल्लागं बध्नन्ति । इह शुजप्रकृतीनां रसः हीरादिरसोपमः। अशुलप्रकृतीनां तु घोषातकीनिंजादिरसोपमः । उक्तं च-"घोसामइनिंबुवमो
॥ ६३ ॥
Jain Educa
t ional
For Private & Personal use only
Mainelibrary.org