________________
H
SAGACASSAGAR
ठाणानुगमः, अपबहुत्वं च । तत्र प्रमाणानुगमे ज्ञानावरणीयस्य सर्वेषु स्थितिबन्धेषु कियन्त्यध्यवसायस्थाणानि ? उच्यते
असंख्येयलोकाकाशप्रदेशप्रमाणानि । एवं सर्वकर्मणामपि अष्टव्यं । इदानीमट्पबहुत्वमनिधातुकाम बाहविश्दीहयाएँ कमसो असंखगुणियाणणंतगुणणाए। पढमजहमुक्कोसं बितिय जहन्नाश्या चरमाणा
विश्दीहयाएत्ति-स्थितिदीर्घतया क्रमशः क्रमेणाध्यवसायस्थानान्यसंख्येयगुणानि वक्तव्यानि । यस्य यतः क्रमेण दीर्घा | स्थितिस्तस्य ततः क्रमेणाध्यवसायस्थानान्यसंख्येयगुणानि वक्तव्यानीत्यर्थः। तथाहि-सर्वस्तोकान्यायुषः स्थितिबन्धाध्यवसायस्थानानि । तेन्योऽपि नामगोत्रयोरसंख्येयगुणानि । नन्वायुषः स्थितिस्थानेषु यथोत्तरमसंख्येयगुणा वृद्धिा, नामगो
त्रयोस्तु विशेषाधिका, तत्कथमायुरपेक्ष्या नामगोत्रयोरसंख्येयगुणानि जवन्ति ? उच्यते-आयुषो जघन्यस्थितावध्यवटू सायस्थानान्यतीव स्तोकानि, नामगोत्रयोः पुनर्जघन्यायां स्थितौ अतिप्रजूतानि, स्तोकानि चायुषः स्थितिस्थानानि, नाम
गोत्रयोस्त्वतिप्रभूतानि, ततो न कश्चिद्दोषः। नामगोत्रयोः सत्कस्थितिबन्धाध्यवसायस्थानेन्यो ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां स्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि। कथमिति चेदुच्यते-इह पट्योपमासंख्येयत्नागमात्रासु स्थितिष्वतिक्रान्तासुहिगुणवृधिरुपलब्धा । तथा च सत्येकैकस्यापि पढ्योपमस्यान्तेऽसंख्येयगुणानि लन्यन्ते, किं पुनर्दशसागरोपमकोटीकोव्यन्ते इति तेन्योऽपि कषायमोहनीयस्य स्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि। तेन्योऽपि दर्शनमो| हनीयस्य स्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि । उक्तः प्रकृतिसमुदाहारः, संप्रति स्थितिसमुदाहारे या प्राक् तीव्र-18 मन्दता नोक्ता सान्निधीयते-'अणंतेत्यादि' प्रथमायां स्थितौ जघन्यं स्थितिबन्धाध्यवसायस्थानं । ततस्तस्यामेवोत्कृष्टं ।।
ARASAILAIRELEASSAR
Jain Education
nelibrary.org
For Private & Personal Use Only
Dsional