________________
कर्म
मकृतिः
॥६१॥
COMSROCESS
पाधिकः, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशात्। तथा पञ्चेन्धियेषु संझिष्वसंझिष्वपर्याप्तेषु चतुरिन्धियत्रीन्धियबीजियबादरसूदौकेन्धियेषु च पर्याप्तापर्याप्तेषु प्रत्येकमायुषः सर्वस्तोका जघन्याऽबाधा । ततो जघन्यः स्थितिबन्धः संख्येयगुणः, सच क्षुखकलवरूपः। ततोऽबाधास्थानानि संख्येयगुणानि । ततोऽप्युत्कृष्टाऽबाधा विशेषाधिका । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि, जघन्यस्थितिन्यूनपूर्वकोटिप्रमाणत्वात् । तत उत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात् । तथाऽसंझिपञ्चेन्जियचतुरिन्जियत्रीन्जियबीजियसूझबादरैकेन्धियेषु पर्याप्तापर्याप्तेष्वायुर्वर्जानां सप्तानां कर्मणां प्रत्येकमबाधास्थानानि कझकानि च स्तोकानि परस्परं च तुट्यानि, आवलिकाऽसंख्येयनागगतसमयप्रमाणत्वात् । ततो जघन्याऽबाधाऽसंख्येयगुणा, अन्तर्मुहूर्तप्रमाणत्वात् । ततोऽप्युत्कृष्टाऽबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो विगुणहीनानि स्थानान्यसंख्येयगुणानि । तत एकस्मिन् विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि । ततोऽर्थेन कंमकमसंख्येयगुणं । ततोऽपि स्थितिबन्धस्थानान्यसंख्येयगुणानि, पट्योपमासंख्येयनागगतसमयप्रमाणत्वात् । ततोऽपि जघन्य स्थितिबन्धोऽसंख्येयगुणः। ततोऽप्यत्कृष्टस्थितिबन्धो विशेषाधिकः, पट्योपमासंख्येयनागेनान्यधिकत्वादिति ॥६॥ तदेवमुक्तमल्पबहुत्वं, इदानी स्थितिबन्धाध्यवसायस्थानप्ररूपणा कर्तव्या। तत्र च त्रीण्यनुयोगधाराणि । तद्यथा
दा॥६१॥ स्थितिसमुदाहारः, प्रकृतिसमुदाहारः, जीवसमुदाहारश्च । समुदाहारः प्रतिपादनं । तत्र स्थितिसमुदाहारेऽपि त्रीएयनु-15 योगधाराणि । तद्यथा-प्रगणना, अनुकृष्टिः, तीव्रमन्दता च । तत्र प्रगणनाप्ररूपणाश्रमाह
MASSAGAR
LA
Jain Educatio
t ional
For Private & Personal use only
K
inelibrary.org