SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ RE विश्बंधे वितिबंधे अनवसाणाणसंखया लोगा। हस्सा वेसेसवुही श्राऊणमसंखगुणवुढी ॥ ७ ॥ विश्बंधे त्ति-इह सर्वेषामपि कर्मणां जघन्यस्थितेः परत उत्कृष्टस्थितेश्चरमसमयमलिव्याप्य यावन्तः समयास्तावन्ति स्थितिस्थानानि जघन्य स्थितिसहितानि प्रत्येक नवन्ति । एकैकस्मिंश्च स्थितिस्थाने बध्यमाने तद्वन्धहेतुजूताः काषायिका अध्यवसाया नानाजीवापेक्ष्याऽसंख्येयलोकाकाशप्रदेशप्रमाणा अवगन्तव्याः। अत्र च घेधा प्ररूपणा । तद्यथा-अन-15 न्तरोपनिधया परंपरोपनिधया च । तत्रानन्तरोपनिधया प्ररूपणामाह-'हस्सा वेसेसवुड्डी' आयुर्वर्जानां कर्मणां ह्रस्वाजघन्यात् स्थितिबन्धात् परतो वितीयादिषु स्थितिस्थानबन्धेषु विशेषवृद्धिः विशेषाधिका वृधिरवसेया । तद्यथा-झानावरणीयस्य जघन्यस्थितौ तद्वन्धहेतुनूता अध्यवसाया नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणाः। ते चान्यापेक्ष्या सर्वस्तोकाः। ततो दितीयस्थितौ विशेषाधिकाः। ततोऽपि तृतीयस्थितौ विशेषाधिकाः । एवं तावघाच्यं यावत्कृष्टा स्थितिः। एवं सर्वेष्वपि कर्मसु वाच्यं । 'आऊणमसंखगुणवुड्डी' आयुषां जघन्यस्थितेरारज्य प्रतिस्थितिबन्धमसंख्येयगुणवृधिवक्तव्या । तद्यथा-आयुषो जघन्यस्थितौ तद्वन्धहेतुन्नता अध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः। ते च सर्वस्तोकाः। ततो मितीयस्थिती असंख्येयगुणाः । ततोऽपि तृतीयस्थितावसंख्येयगुणाः । एवं ताववाच्यं यावत्कृष्टा स्थितिः॥७॥ अध्यवसाया नानाजीवापेक्षयात विशेषाधिकाः । एवं प्रतिस्थतिबन्धमसं A CHERECOLOGAME १ नानाध्यवसायानामविचित्रकस्थितिजननशक्तिमत्त्वनेत्याद्याचार्याः । JainEducation Mahade For Privale & Personal use only Maimelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy