SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ ६० ॥ Jain Education न्यावाधा जवति, अन्यत्र च जघन्या स्थितिः । तदेवमबाधागतसमयसमय हान्या स्थितेः कंडकहानिप्ररूपण कृता । संप्रत्यपबहुत्वप्ररूपणार्थमाह- 'थप्पबहुमेसिं' एषां वक्ष्यमाणानामहपबहुत्वं वक्तव्यं ॥ ८५ ॥ केपामिति चेत्ताने वाह धावाहाकसि ( स ) यरं रुकाबाद बंधाएं | गणाणि एकनाणंतराणि अछे कंडं च ॥ ८६ ॥ बंध - 'धावाहाणुकसियरं ति' उत्कृष्टः स्थितिबन्धो जघन्यः स्थितिबन्धः उत्कृष्टाऽबाधा जघन्यावाधा । 'कंडकrवाधाएं गणपित्त' कंडकस्थानानि वाधास्थानानि स्थितिबन्धस्थानानि च । 'एग (क) नातराणि त्ति' एकं द्विगुणहान्योरन्तरं नानारूपाणि चान्तराणि द्विगुणहानिस्थानरूपाणि । ' कंरुं च त्ति' जघन्याऽबाधाही - नया उत्कृष्टाऽबाधया जघन्यस्थितिहीनाया उत्कृष्ट स्थितेर्भागे हृते सति यावान् जागो वज्यते तावान् श्रार्थेन कंरुकमित्युच्यते इत्याम्नायिका व्याख्यानयन्ति । चः समुच्चये । पञ्चसंग्रहे पुनरेतस्य स्थानेऽवाघाकंककस्थानानीत्युक्तं । तत्र चैवं मूलटीकाकारेण व्याख्या कृता अबाधा च कंडकानि चावाधाकरुकं समाहारो घन्धः तस्य स्थानानि अवाधार कस्थानानि । तयोर्द्वयोरपि स्थान संख्येत्यर्थः । एतेषां दशानां स्थानानामपवत्वमुच्यते तत्र संचिपञ्चेन्द्रियेषु पर्याप्तेषु अपर्याप्तकेषु वा बन्धकेषु श्रायुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याऽवाधा । सा चान्तर्मुहूर्तप्रमाणा । ततोऽबाधास्थानानि कंमकस्थानानि वासंख्येयगुणानि । तानि तु परस्परं तुझ्यानि । तथाहि - जघन्यामबाधामादिं कृत्वोत्कृष्ट - बाधाचरमसमयमनिव्याप्य यावन्तः समयाः प्राप्यन्ते, तावन्त्यबाधास्थानानि जवन्ति । तद्यथा - जघन्याऽवाधा एकमवाधा onal For Private & Personal Use Only प्रकृतिः ॥ ६० ॥ elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy