________________
PRESSR-CX264 ROOS
तावश्या हाणी निबंधुक्कोसए नेया॥१॥" ननु मिथ्यात्वमोहनीयस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वादेतावत्यो हानयः संजवन्तु, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमसमयमात्रत्वात् कथमेतावत्यो हानयः संजव*न्तीति ? उच्यते-इहासंख्येयतमो जागोऽसंख्ययन्नेदात्मकः, असंख्यातस्यासंख्यातन्जेदजिन्नत्वात् । ततः पट्योपमप्रथ
मवर्गमूलस्यासंख्येयतमो नाग आयुष्यतीवाटपतरो गृह्यते इत्यविरोधः । तथा सर्वाणि दिगुणहानिस्थानानि स्तोकानि । एकस्मिन् विगुणहान्योरन्तरे निषेकस्थानानि असंख्येयगुणानि इति ॥ ४॥
कृता निषेकप्ररूपणा, संप्रत्यवाधाकंझकप्ररूपणार्थमाहमोत्तूण श्रागाइं समए समए अबाहहाणीए । पहासंखियजागं कंडं कुणश्रप्पबहुमसिं ॥ ५॥
मोत्तूण त्ति-आयूंषि चत्वार्यपि मुक्त्वा शेषाणां सर्वेषामपि कर्मणामवाधाहानौ समये समये पट्योपमासंख्येयत्नागलक्षणं कंडकमुत्कृष्टस्थितेः सकाशाचीनं करोति । तथाहि-उत्कृष्टायामबाधायां वर्तमानो जीवः स्थितिमुत्कृष्टां बध्नाति परिपूर्णामेकसमयहीनां वा । एवं यावत्पध्योपमासंख्येयत्नागहीनां वा। यदि पुनरुत्कृष्टाऽबाधा एकेन समयेन हीना जवेततो नियमात्पल्योपमासंख्येयजागमात्रेण करकेन हीनामेवोत्कृष्टां स्थिति बध्नाति । तामप्येकसमयहीनां वा सिमयहीनां वा यावत्पश्योपमासंख्येयत्नागहीनां वा । यदि पुनर्धाच्यां हीनोत्कृष्टाऽबाधा नवेत्ततो नियमात्पट्योपमासंख्येयनागलक्षणकंकष्यहीनामेवोत्कृष्टां स्थिति बध्नाति । तामप्येकसमयहीनां वा यावत्पट्योपमासंख्येयजागहीनां वा । एवं यतितिः समयैरूनाऽबाधा नवति, ततिजिरेव कंकैः पश्योपमासंख्येयजागलक्षणैरूना स्थितिप्रष्टव्या । यावदेकत्र जघ
Jain Educatio
n
al
For Privale & Personal use only
helibrary.org