SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 宦 ॥ एए ॥ मोति - सर्वस्मिन्नपि कर्मणि वध्यमाने आत्मीयमबाधाकालं मुक्त्वा परित्यज्य ऊर्ध्वं दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समय लक्षणायां प्रभूततरं प्रव्यं कर्मद लिकं निषिश्चति । 'एत्तो विसेसहीणं ति' इतः प्रथम स्थितेरूर्ध्व द्वितीयादिषु स्थितिषु समयसमय प्रमाणासु विशेषहीनं विशेषहीनं कर्मदलिकं निषिञ्चति । तथाहि प्रथम स्थितेः सकाशात् द्वितीयस्थितौ विशेषहीनं । ततोऽपि तृतीय स्थितौ विशेषहीनं । ततोऽपि चतुर्थस्थितौ विशेषहीनं । एवं विशेषदीनं विशेषहीनं तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः ॥ ८३ ॥ कृताऽनन्तरोपनिधाप्ररूपणा, संप्रति परंपरोपनिधाप्ररूपणार्थमाह पल्लासंखियजागं गंतुं डुगुणमेवमुक्कोसा | नाणंतराणि पलस्स मूलजागो श्रसंखतमो ॥ ८४ ॥ पति-वाधाकालादूर्ध्वं प्रथम स्थितौ यन्निषिक्तं कर्मदलिकं तदपेक्ष्या द्वितीयादिषु स्थितिषु समयसमयरूपासु विशेषहीनं विशेषहीनतरं दलिकमारच्यमाणं पढ्योपमासंख्येयनागमात्रासु स्थितिष्वतिक्रान्तासु दलिकं द्विगुणोनं जवति, अर्ध भवतीत्यर्थः । ततः पुनरप्यत ऊर्ध्वमेतदपेक्षया विशेषहीनं विशेषहीनतरं दलिकमारच्यमाणं पयोपमासंख्येयनागमात्रप्रमाणासु स्थितिष्वतिक्रान्तासु अर्ध जवति । एवमर्धार्धहान्या तावषाच्यं यावत्कृष्टा स्थितिः स्थितेश्चरमसमय इत्यर्थः । कियन्ति पुनरेवंद्विगुणहानि स्थानानि जवन्तीत्येतन्निरूपणार्थमाह- 'नाणंतराणीत्यादि' नानाप्रकाराणि यान्यअन्तराणि अन्तरान्तराधिगुणहानिस्थानानि जवन्ति तान्युत्कृष्ट स्थितिबन्धे पस्योपमस्य संबन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे जागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । उक्तं च - " पलिवमस्स मूला संखनागम्मि जत्तिया समया । Jain Educationational For Private & Personal Use Only प्रकृतिः ॥ एए ॥ nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy