SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ बन्धः संख्येयगुणः । ततो देशविरतस्यैवोत्कृष्टः स्थितिबन्धः संख्येयगुणः। ततः पर्याप्ताविरतस्य सम्यग्दृष्टेजघन्यःस्थितिबन्धः संख्येयगुणः । ततोऽप्यपर्याप्ताविरतस्य सम्यग्दृष्टेजघन्यः स्थितिबन्धः संख्येयगुणः ततोऽप्यपर्याप्ताविरतसम्यग्दृप्टेरुत्कृष्टः स्थितिवन्धः संख्येयगुणः । ततोऽपि पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टः स्थितिबन्धः संख्येयगुणः ॥ १॥ सन्नीपत्तियरे अप्रिंतर य (ज) को मिकोडी । घुक्कोसो सन्निस्स होइ पत्तगस्सेव॥२॥ सन्नित्ति-अविरतसम्यग्दृष्टेः पर्याप्तस्य सत्काउत्कृष्टस्थितिबन्धात् संझिपञ्चेन्ज्यिस्य पर्याप्तस्य जघन्यः स्थितिवन्धः संख्येयगुणः । ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिवन्धः संख्येयगुणः । ततोऽपि तस्यैवापर्याप्तस्य संझिपञ्चेन्जियस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः । 'अप्निंतर य (ज) कोमिकोडीन त्ति' संयतस्योत्कृष्टात् स्थितिबन्धादारज्य यावदपर्याप्तसंझिपञ्चेन्ज्यिस्योत्कृष्टः स्थितिबन्ध एष सर्वोऽपि सागरोपमकोटीकोट्या अन्यन्तर एव अष्टव्यः । एकेन्धियादीनां तु सर्वजघन्यसर्वोत्कृष्टस्थितिबन्धपरिमाणं प्रागेव प्रत्येकमुक्तं । संझिपञ्चेन्जियपर्याप्तकस्य पुनरुत्कृष्टः स्थिति४ बन्धो य एव प्रागोघेन सामान्येनोक्त उत्कृष्टः स्थितिवन्धः स एव वेदितव्यः॥२॥ ___तदेवं कृता स्थितिस्थान ( बन्ध ) प्ररूपणा । संप्रति निषेकप्ररूपणावसरः। तत्र च अनुयोगदारे-अनन्तरोपनिधा परंपरोपनिधा च । तत्रानन्तरोपनिधाप्ररूपणार्थमाहमोत्तूण सगमवादे पढमाएँ विश्ऍ बहुतरं दत्वं । एत्तो विसेसहीणं जावुकोसं ति सबसि ॥ ३ ॥ १ आयुर्वर्जानामिति पञ्च। hellbrary.org Jain Education Icona For Privale & Personal Use Only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy