SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥ ५ ॥ ततोऽप्यपर्याप्तबादरस्य जघन्यः स्थितिवन्धो विशेषाधिकः । ततोऽप्यपर्याप्तसूदमस्य जघन्यः स्थितिवन्धो विशेषाधिकः। प्रकृतिः ततोऽपि अपर्याप्तसूक्ष्मस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तवादरस्योत्कृष्टः स्थितिवन्धो विशेषाधिकः । ततोऽपि सूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि बादरपर्याप्तस्योत्कृष्टः स्थितिवन्धो विशेषाधिकः । ततो दीजियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवापर्याप्तस्य जघन्यः स्थितिवन्धो विशेषाधिकः । ततोऽपि तस्यैव बीनियस्यापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि दीजियपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि त्रीन्जियपर्याप्तस्य जघन्यः स्थितिबन्धः संख्ययगुणः । ततोऽपि तस्यैव त्रीनियस्याप- यप्तिस्य जघन्यः स्थितिवन्धो विशेषाधिकः । ततोऽपि त्रीन्जियापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि पर्याप्तत्रीजियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततश्चतुरिन्जियस्य पर्याप्तकस्य जघन्यः स्थितिवन्धः संख्येयगुणः । ततोऽप्यपर्याप्तचतुरिन्ज्यिस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तचतुरिन्ज्यिस्योत्कृष्टः स्थितिवन्धो विशेपाधिकः । ततोऽपि पर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽसंझिपञ्चेन्ज्यिस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिवन्धो विशेषाधिकः । ततोऽपि तस्यैवापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैव पर्याप्तस्योत्कृष्टः स्थितिवन्धो विशेषाधिकः । ततः संयतस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः । 'विरए इत्यादि' विरते संयते, अत्र च जघन्य उत्कृष्टश्च स्थितिबन्ध उक्त एव । ततो देशयतिदिके देशविरतहिके जघन्योत्कृष्ट स्थितिवन्धलक्षणे, तथा सम्यक्त्वचतुष्केऽविरतसम्यग्दृष्टौ पर्याप्तेऽपर्याप्ते च प्रत्येकं जघन्योत्कृष्ट-16 स्थितिबन्धके स्थितिबन्धो यथोत्तरं संख्ययगुणो वक्तव्यः। तद्यथा-संयतोत्कृष्टस्थितिवन्धात् देशविरतस्य जघन्यः स्थिति CLIC-COLOCARRIAGAR । ततोऽपि तस्य जघन्यः स्थितिवन्ध । ततोऽसािचतुरिन्धियस्योत्कृपया संख्येयगुणः । ॥५०॥ Jain Educati onal For Privale & Personal use only KALEnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy