________________
चतुरः सागरोपमस्य सप्तजागान् पट्योपमासंख्येयजागहीनान् नोकषायाणां । तथा वैक्रियषवाहारकश्कितीर्थकरवर्जितानां शेषनामप्रकृतीनां गोत्रप्रकृतिष्यस्य च ौ सागरोपमस्य सप्तजागौ पट्योपमासंख्येयजागहीनावेकेन्धिया बन्नन्ति । 'कणसंजु जेठत्ति' स एव जघन्यः स्थितिबन्ध जनेन पल्योपमासंख्येयत्नागलक्षणेन संयुतः सन्नुत्कृष्टस्थितिबन्ध एकेजियाणां वेदितव्यः। तद्यथा-झानावरणपञ्चकदर्शनावरणनवकासातवेदनीयान्तरायपञ्चकानां त्रयः सागरोपमस्य सप्त-14 नागाः परिपूर्णा उत्कृष्टः स्थितिबन्धः । एवं सर्वत्रापि नावनीयं । उक्त एकेन्घ्यिाणां जधन्योत्कृष्टः स्थितिबन्धः । संप्रति | विकलेजियाणामाह-'पणवीसेत्यादि' एकेन्डियाणां सत्क उत्कृष्टः स्थितिबन्धः पञ्चविंशत्यादिना गुणकारेण गुणितः सन् क्रमशः क्रमेण विकलानां विकलेन्धियाणां वित्रिचतुरिन्जियलक्षणानामसंझिनां चासंझिपञ्चेन्द्रियाणां चोत्कृष्टः स्थितिबन्धो वेदितव्यः । तद्यथा-एकेन्जियाणामुत्कृष्टः स्थितिबन्धः पञ्चविंशत्या गुणितो घीन्जियाणामुत्कृष्टः स्थिति-18 बन्धो जवति । स एवैकेन्जियाणामुत्कृष्टः स्थितिबन्धः पञ्चाशता गुणितस्त्रीप्रियाणामुत्कृष्टः स्थितिबन्धः । शतेनद्र गुणितश्चतुरिन्जियाणां । सहस्रेण गुणितोऽसंझिपञ्चेन्द्रियाणामिति । 'पलसंखेजनागहा श्यरो' स एव चीनियादीनामा-IN त्मीय आत्मीय उत्कृष्टः स्थितिबन्धः पल्योपमासंख्येयनागहीनः सन् इतरो जघन्यः स्थितिबन्धो वेदितव्यः । संप्रति
सर्वेषामपि जघन्योत्कृष्टस्थितिबन्धानामपबहुत्वमनिधीयते-तत्र सूक्ष्मसंपरायस्य जघन्य स्थितिवन्धः सर्वस्तोकः । ततो ४ वादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसंख्येयगुणः। ततोऽपि सूक्ष्मपर्याप्तकस्य जघन्यः स्थितिबन्धो विशेषाधिकः।।
१ पल्योपमसंख्येयभागयुत इति पञ्च० । २ स्वाभाविक एकेन्द्रियसत्कः पंचविंशत्यादिगुणित इति पञ्च० ।
RA%
ARKAR
JainEducation
)
For Private & Personal use only
nelibrary.org