________________
甯
कर्म
॥ ५७ ॥
बबके तं सहस) तामियं जं असोि तेसिं । पलियासंखंसूणं वि बाहूणियनिसेगो ॥ १ ॥" अस्या अक्षरगमनिका - प्रकृतिः " वग्गुक्कोस विईणं मित्तुको सियाए" इत्यनेन करणेन यलब्धं तत् सहस्रतामितं गुणितं । ततः पस्योपमस्यासंख्येयेनांशेन जागेन न्यूनं सत् वैक्रियपङ्के उक्तस्वरूपे जघन्य स्थितेः परिणाममवसेयं । कुत इत्याह-यद्यस्मात्कारणात्तेषां वैक्रिय पलक्षणानां कर्मणां संशिपञ्चेन्द्रिया एव जघन्य स्थितेर्बन्धकाः । ते च जघन्यां स्थितिमेतावतीमेव बनन्ति, न न्यूनां, अन्तर्मुहूर्तमवाधा, वाघाकालहीना च कर्मस्थितिः कर्मदलिक निषेक इति ॥ ७५ ॥
संप्रत्ये केन्द्रियादीनां जघन्योत्कृष्ट स्थितिबन्धप्रतिपादनार्थमाह
| एसेगिंदियडहरो सवासिं ऊणसंजु जेठो । पणवीसा पन्नासा सयं सहस्सं च गुणकारो ॥ ८० ॥ कमसो विगलप्रसन्नी पल्लसंखेऊ नागदा इयरो । विरए देसजइडुगे सम्मचक्के य संखगुणो ॥ ८१ ॥ - सर्वासां प्रकृतीनां वैक्रियषङ्काहार कती करवर्जितानामेषोऽनन्तरोक्तो “ वग्गुक्कोसविणं मित्तकोसगेण जं ल” । “पलिदेवमासंखेनागेणूलो" इत्येवंलक्षणः स्थितिबन्धो कहरो जघन्य एकेन्द्रियाणां प्रष्टव्यः । तथाहि - ज्ञानावरण दर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटी कोटी प्रमाणा, तस्या मिथ्यात्व स्थित्योत्कृष्टया सप्ततिसागरोपम कोटी कोटी प्रमाणया जागे हृते सति लब्धाः सागरोपमस्य त्रयः सप्तनागास्ते च पब्योपमासंख्येयनागहीनाः क्रियन्ते, एतावत्प्रमाणां जघन्यां स्थितिं ज्ञानावरणपञ्चकदर्शनावरणनवकासा तवेदनीयान्तरायपश्ञ्चकानामेकेन्द्रिया बघ्नन्ति, न न्यूनां । एवं मिथ्यात्वस्य जघन्यां स्थितिमेकं सागरोपमं पश्योपमासंख्येयजागहीनं कषायनोहनीयस्य ।
Jain Education memational
For Private & Personal Use Only
॥ ए७ ॥
www.jainelibrary.org