________________
SOCIRCCASSACROSAROO
कृतिसमुदायो नामवर्गः । गोत्रप्रकृतिसमुदायो गोत्रवर्गः । अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः । एतेषां वर्गाणां यात्मीयात्मीयोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिलक्षणा, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीलक्षणया जागे हृते सति यवन्यते तत्पश्योपमासंख्येयत्नागन्यून समुक्त शेषाणां प्रकृतीनां जघन्यस्थितेः परिणाममवसेयं । तथाहि-दर्शनावरणीयवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते सति 'शून्यं शून्येन पातये' दितिवचनालब्धास्त्रयः सागरोपमसप्तलागाः, ते पक्ष्योपमासंख्येयत्नागहीना निकापञ्चकासातवेदनीययोर्जघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्त जागाः पट्योपमासंख्येयत्नागहीनाः, संज्वलनवर्जानां कादशकषायाणां चत्वारः सप्तनागाः पख्योपमासंख्येयनागहीनाः। तथा नोकषायमोहनीयस्य नामकर्मणो गोत्रस्य च स्वस्वोत्कृष्टायाः स्थितेर्विंशतिसागरोपमकोटीकोटीप्रमाणाया मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते सति यौ लब्धौ धौ सागरोपमस्य सप्तनागौ, तो पट्योपमासंख्येयत्नागहीनौ पुरुषवेदवर्जानामष्टानां नोकषायाणां देवधिकनरकक्षिकवैक्रियहिकाहारकनिकायशःकीर्तितीर्थकरवर्जशेषनामप्रकृतीनां नीचैर्गोत्रस्य च जघन्या स्थितिः । वैक्रियषस्य देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी क्रियशरीरवैक्रियांगोपांगलद
स्य को सप्तनागौ सहस्रगुणितौ पठ्योपमासंख्येयत्नागहीनी जघन्या स्थितिः । यतस्तस्य वैक्रियषस्य जघन्य स्थितिबन्धका असंझिपञ्चेन्जियास्ते च जघन्यां स्थितिमेतावतीमेव बध्नन्ति, न न्यूनां । तदुक्तं-"वेनवियलक्के तं सदस्स (विन
१ पञ्चसङ्ग्रहे तु स्वस्वस्थितेरिति । दिवड्डो सत्तभागो इति जीवाभिगमाद्यप्यनुपात्येव तस्य ।
Jain Education
For Private & Personal use only
M
elibrary.org