________________
कर्म
NoRC-
प्रकृतिः
॥५६॥
त्ति नणियं तब निकाइज त्ति नियमोऽयं । तदवंऊफलं नियमा जयणा अनिकाश्यावचे ॥१॥" आह-यदि तीर्थकरनाम्नो जघन्यापि स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणा, तर्हि तावत्याः स्थितेस्तिर्यग्जवन्त्रमणमन्तरेण पूरयितुमशक्यत्वात् तिर्यग्गतावपि तीर्थकरनामसत्कर्मा जन्तुः कियन्तं कालं यावन्नवेत् । तथा च सत्यागमविरोधः । आगमे हि तिर्यग्गतौ तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यते । नैष दोषः, निकाचितस्यैव तीर्थकरनामकर्मणस्तिर्यग्गतौ सतः प्रतिषेधात् । उक्तं च-"जमिह निकाश्यतिवं तिरियनवे तं निसेहियं संतं । श्यरम्मि नछ दोसो नबट्टोवदृणासले ॥१॥"
अस्या अदरगमनिका-इहास्मिन् प्रवचने यत्तीर्थकरनामकर्म निकाचितमवश्यवेद्यतया स्थापितं तदेव स्वरूपेण सदि-15 दद्यमानं तिर्यग्गतौ निषिधं । इतरस्मिन् पुनरनिकाचिते उपर्तनापवर्तनासाध्ये तिर्यग्नवे विद्यमानेऽपि न कश्चिद्दोष इति । अत्रापि चान्तर्मुहूर्तमबाधा । ततः परं दलिकरचनायाः संजवादवश्यं प्रदेशोदयसंनवः ॥ १०॥
उक्तशेषाणां प्रकृतीनां जघन्यस्थितिप्ररूपणार्थमाहवग्गुक्कोसविणं मिळत्तुकोसगेण जं लकं । सेसाणं तु जहन्नो पहासंखेङगेणूणो ॥ ए॥ वग्गुक्कोस त्ति-इह ज्ञानावरणप्रकृतिसमुदायो झानवरणीयवर्ग इत्युच्यते । एवं दर्शनावरणप्रकृतिसमुदायो दर्शनावरणीयवर्गः । वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः । दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः । चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः । नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः । नामप्र| १ कस्यचिदेवेत्येके, उदये चास्य प्रदेशत आजैश्वर्यादय इति । यत्तु दशवर्षसहस्राणीति पञ्चसङ्ग्रहे तद्न्थकृदभिप्रायोत्तीर्णमिति न्यायाचार्याः।
रसर
॥५६॥
Jain Education
D
ional
For Private & Personal use only
MAmelibrary.org