________________
खुड्डागनवो त्ति-तिर्यगायुषो मनुष्यायुषश्च जघन्या स्थितिः कुखकजवः । तस्य किं मानमिति चेदुच्यते-श्रावलिकानां के शते पट्पञ्चाशदधिके । अपि चैकस्मिन्मुहूर्ते घटिकाध्यप्रमाणे सप्तत्रिंशत्रुतानि त्रिसप्तत्यधिकानि प्राणापानानां हृष्टानवकटपजन्तुसत्कानां नवन्ति । एकस्मिंश्च प्राणापाने साधिकाः सप्तदश वलकनवाः । सकले च मुहूर्ते पञ्चषष्टिसहस्राणि पश्च शतानि षट्त्रिंशदधिकानि क्षुल्लकलवानां जवन्ति । अत्रापि "सबहिं हस्से" इतिवचनादन्तर्मुहूर्तमबाधा,
अवाकालहीनश्च कर्मदलिकनिषेकः। तथा नपपातायुषो देवानां नारकाणांचायुषो जघन्या स्थितिर्दश वर्षसहस्राणि, अन्तर्मुदहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः। अधुना तीर्थकराहारकयोर्जघन्यां स्थितिमन्निधातुकाम आह-'उको
सेत्यादि' आहारकशरीराहारकांगोपांगतीर्थकरनाम्नां योत्कृष्टा स्थितिः प्रागुक्ताऽन्तःसागरोपमकोटीकोटीप्रमाणा सा |संख्ययगुणदीना जघन्या स्थितिवति । सापि चान्तःसागरोपमकोटी कोटीप्रमाणैव । ननु तीर्थकरनामकर्म तीर्थकरनवादाक् तृतीये नवे वध्यते । तदुक्तं-"वत तं तु नयव तश्यत्नवो(वे)सक्कात्ताणं" तत्कथं जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? तदयुक्तं, अन्निप्रायापरिज्ञानात् । "बना तं तु” इत्यादिकं निकाचनापेक्योक्तं, इतरथा तु तृतीयत्नवादाक्तरामपि बध्यते । उक्तं च विशेषणवत्यां-"कोमाकोडीअयरोवमाण तिबयरनामकम्मछिई। वनइ य तं अणंतरनवम्मि तश्यम्मि निद्दि ॥१॥" ततः कथमेतत्परस्परं युज्यते ? अत्रोत्तरं-"जं बलश
१ वनस्पतिप्वेवेत्यावश्यके मतान्तरं तदितिबहुश्रुताः । जघन्यं तत्रैवान्यत्र किंचिदाधिक्यभावात् , तथाच नरादीनां जघन्यमन्तर्मुहूर्तमि४ात्यपि सिद्धं द्वाभ्यामानवभ्यः समयेभ्य अंतर्मुहूर्त्तव्यपदेशात् इति केचित् ।
Jain Education
na
For Privale & Personal use only
library.org