________________
2-562
कर्म
प्रकृतिः
SSORSEARCRACCXREAK
रूपाणां सर्वान्तिमस्य च लांजस्य संज्वलनसंज्ञस्य जिन्नमुहूर्तमन्तर्मुहूर्त जघन्या स्थितिः, अन्तर्मुहूर्तमवाधाकालः, अवा- धाकालहीनश्च कर्मदलिकनिषेकः । सातवेदनीयस्य जघन्या स्थिति दश मुहूर्ताः, अन्तर्मुहूर्तं चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । इह काषायिक्या एव स्थितेर्जघन्यत्वप्रतिपादनमभिप्रेतं, अतो कादश मुहूर्ता इत्युक्तं । अन्यथा सातवेदनीयस्य जघन्या स्थितिः समयध्यमात्रापि सयोगिकेवड्यादौ प्राप्यते । तथा यशाकीर्युच्चैर्गोत्रयोरष्टौ ६ मुहूर्ता जघन्या स्थितिः, अन्तर्मुहर्तमवाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ १६॥ दो मासा अमकं संजलणे पुरिस यह वासाणि । निन्नमुहुत्तमवाहा सबासि सबहिं हस्से ॥७॥ | दो मास त्ति-संज्वलनानां धौ मासौ । अर्धाधं च जघन्या स्थितिः। एतदुक्तं जवति-संज्वलनक्रोधस्य छौ मासौ है जघन्या स्थितिः। संज्वलनमानस्य मासः। संज्वलनमायाया अर्धमासः। तथा पुरुषे पुरुषवेदस्याष्टौ वर्षाणि जघन्या 8
स्थितिः। सर्वत्राप्यन्तर्मुहूर्तमबाधा । अवाधाकालहीनश्च कर्मदलिकनिषेकः । अबाधाकालप्रमाणप्रतिपादनार्थमाह'निन्नेत्यादि' सर्वासामपि प्रकृतीनामुक्तानां वक्ष्यमाणानां च सर्वस्मिन्नपि हस्खे जघन्ये स्थितिबन्धे जिन्नमुहूर्तमबाधा ४||टव्या । तथैव च प्राक् प्रतिपादिता वक्ष्यते चेति ॥ ७॥
संप्रत्यायुपो जघन्यस्थितिप्रतिपादनार्थमाहखुड्डागजवो आउसु उववायाउसु समा दस सहस्सा। उक्कोसा संखेडा गुणहीण श्राहारतिबयरे ॥३॥
CRACR-CASEAR-र
॥
५
॥
Jain Educationalnational
For Privale & Personal Use Only
T
imelibrary.org