________________
चापर्याप्तानामायुष्युत्कृष्टस्थितिवन्धकाना परनवायुष उत्कृष्टस्थितिबन्धः पूर्वकोटीस्वस्वजवत्रिजागान्यधिको वेदितव्यः। 'सिं ति' एषां स्वस्वनवत्रिजागोऽबाधाकालः। अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ४॥
इदानीमायुर्वर्जानां सर्वकर्मणामबाधाकालपरिमाणप्रतिपादनार्थमाहवाससहस्समवाहा कोमाकोमीदसगस्स सेसाणं । अणुवा अणुवट्टणगानसुम्मासिगुकोसो॥५॥
वास त्ति-कोटीकोटीदशकस्य दशानां सागरोपमकोटीकोटीनां वर्षसहस्रं दशवर्षशतानि अबाधा नवति । शेषाणां बादशचतुर्दशपञ्चदशषोडशाष्टादशविंशतित्रिंशच्चत्वारिंशत्सप्ततीनामनुपातोऽनुसारः कर्तव्यः, त्रैराशिकमनुसर्तव्यमित्यर्थः । तथाहि-यदा दशानां सागरोपमकोटीकोटीनां वर्षसहस्रमबाधा प्राप्यते, तदा बादशानां सागरोपमकोटीकोटीनां वर्षसहस्रं शतघ्यं चाबाधा नवति, चतुर्दशानां वर्षसहस्रं शतचतुष्टयं च । एवं सर्वत्राप्यनुसतव्यं । “अणुवद्दणगाउसु उम्मासिगुक्कोसो' अनपवर्तनीयायुकेषु देवनारकासंख्येयवर्षायुष्कतिर्यङमनुष्येषु परनवायुष्कोत्कृष्टस्थितिबन्धकेषु परनवायुष उत्कृष्टाऽबाधा पाएमासिकी पएमासप्रमाणा अष्टव्या । पएमासावशेषे एव तेषां परनवायुर्वन्धकत्वात् । केचित्पुनयुगलधर्मिणां पट्योपमासंख्येयजागप्रमाणामबाधामिछन्ति । तमुक्तं-“पलियासंखिऊसं जुगधम्माणं वयंतणे" । इति॥७॥[8
तदेवमुक्तोत्कृष्टा स्थितिः, संप्रति जघन्यामनिधातुकाम थाहजिन्नमुहुत्तं आवरण विग्छदसणचनक्कलोनंते । बारस सायमुहुत्ता अह य जसकित्तिउच्चेसु ॥ १६ ॥ जिन्न त्ति-पञ्चानां ज्ञानावरणीयानां पञ्चानामन्तरायाणां चतुर्णा दर्शनावरणानां चकुरचकुरवधिकेवलदर्शनावरण
CAR-44%AA
क०प्र०१०
Jain Education
a
l
For Private & Personal use only
imelibrary.org