________________
C
प्रकृतिः
॥५४॥
पूर्वी तिर्यग्छिकैकेन्धियजातिपञ्चेन्धियजातितैजसकार्मणौदारिकवै क्रियशरीरौदारिकांगोपागवै क्रियांगोपांगवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोबासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकास्थिराशुनपुर्नगःस्वरानादेयायश:कीर्तिनिर्माणलक्षणानां नीचैर्गोत्रस्य च विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकाला, अबाधाकालहीनश्च कर्मदलिकनिषेकः। 'तेत्तीसुदही सुरनारयाउ' सुरायुषो नारकायुषश्चोत्कृष्टा स्थितिस्त्रयस्त्रिंशदधयशः सागरोपमाणि पूर्वकोटीबिनागाच्यधिकानीति शेषःपूर्वकोटी त्रिनागश्चावाधाकालः।अबाधाकालहीनश्च कर्मदलिकनिषेकः। 'सेसान पल्लतिग' शेषायुषोर्मनुष्यतिर्यगायुषोः पश्यत्रिकं त्रीणि पट्योपमानि पूर्वकोटी त्रिनागान्यधिकानीति शेषः। पूर्वकोटीबिनागश्चाबाधाकालः। अबाधाकालहीनश्च कर्मदलिकनिषेकः । एतच्च पूर्वकोव्यायुषश्चतुर्गतिगमनयोग्यान् उत्कृष्टस्थितिबन्धकान् तिर्यग्मनुष्यान् प्रति अष्टव्यं । तानेवाश्रित्य यथोक्तरूपाया उत्कृष्टस्थितेः पूर्वकोटिबिजागरूपायाश्चाबाधायाः प्राप्यमाएत्वात् ॥७३॥
सांप्रतमसंझिपञ्चेन्जियादीन् बन्धकानाश्रित्यायुषामुत्कृष्टां स्थितिं प्रतिपादयन्नाहबाउचजकुक्कोसो परासंखेजनागममणेसु । सेसाण पुत्रकोडी साजतिनागो अबाहा सिं ॥ ४ ॥
आउ त्ति-अमनस्केष्वसंझिपञ्चेन्नियेषु पर्याप्तेषु आयुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परनवसंबन्धिनामुत्कृष्टा स्थितिः पढ्योपमासंख्ययनागमात्रा पूर्वकोटिविनागाच्यधिकेति शेषः । पूर्वकोटित्रिनागश्चाबाधाकालः। अबाधाकालहीनश्च कर्मदलिकनिषेकः। शेषाणां चैकेम्ब्यिबीजियत्रीजियचतुरिन्जियाणां पर्याप्तानामसंझिपञ्चेन्जियसंझिपञ्चेन्जियाणां
AMERICA
॥
४॥
Jain Education
a
l
For Private & Personal use only
Allnelibrary.org