________________
प्रकृतिः
॥ २३ ॥
दलिकनिषेको जावनीयः । तथा स्त्रीवेदे मनुष्यधिके मनुष्यगतिमनुष्यानुपूर्वीरूपे सातवेदनीये च पूर्वोक्तस्य स्थितिप्र-80 माणस्यार्धमुत्कृष्ट स्थितितया अष्टव्यं पञ्चदशसागरोपमकोटीकोव्यः स्त्रीवेदादीनामुत्कृष्टा स्थितिरवगन्तव्येत्यर्थः । पञ्चदशवर्षशतान्यबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ७० ॥ तिविहे मोहे सत्तरि चत्तालीसा य वीसई य कमा । दस पुरिसे हासरई देवगे खगश्चेठाए ॥१॥ | तिविहे त्ति-त्रिविधे त्रिप्रकारे मोहे मोहनीये मिथ्यात्वलक्षणे दर्शनमोहनीये, षोडशकषायलक्षणे कषायमोहनीये, नपुंसकवेदारतिशोकनयजुगुप्सारूपे च नोकषायमोहनीये, यथासख्यमुंत्कृष्टा स्थितिः सागरोपमकोटीकोव्यः सप्ततिःचत्वारिंशत् विंशतिश्च । यथासंख्यमेव च सप्तचत्वारि च वर्षसहस्र अवाधाकालः अबाधाकालहीनश्च कर्मदलिकनिषेकः इह पुरुष-13 वेदहास्यरतीनां विशेषतो वक्ष्यमाणत्वात् स्त्रीवेदस्य चोक्तत्वान्नोकषायमोहनीयग्रहणेन नपुंसकवेदारतिशोकलयजुगुप्सानामेव ग्रहणमवगन्तव्यं । 'दस पुरिसेत्यादि' पुरुषे पुरुषवेदे हास्ये रतौ देवहिके देवगतिदेवानुपूर्वी रूपे खगतौ चेष्टायां । प्रशस्तविहायोगतौ दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः। दशवर्षशतानि चाबाधाकालः । अबाधाकालहीनश्च कर्मदलिकनिषेकः॥ ७१॥ थिरसुनपंचगउच्चे चेवं संगणसंघयणमूले | तब्बीया विवुही अहारससुहम विगलतिगे ॥ २ ॥
थिर त्ति-स्थिरे, शुलपञ्चके शुन्नसुनगसुस्वरादेययश-कीर्तिरूपे, उच्चैर्गोत्रे च । तथा 'संगणसंघयणमूले त्ति' मूले | प्रथमे संस्थाने समचतुरस्रलक्षणे, प्रथमे च संहनने वज्रर्षजनाराचसंझे । एवं पूर्वोक्तप्रकारेणोत्कृष्टा स्थितिरवगन्तव्या
३ ॥
Jain Educatio
n
al
For Private & Personal use only
N
elibrary.org