SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ स्थितौ जघन्यपदे जघन्योऽनुनागः सर्वस्तोकः। ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुन्नागोऽनन्तगुणः । ततोऽपि घिसमयोनायामुत्कृष्टस्तिो जघन्योऽनुनागोऽनन्तगुणः। एवमधोऽधोऽवतरणेन जघन्योऽनुनागोऽनन्तगुणतया ताव-18 वक्तव्यो यावत्कमकमात्राः स्थितयोऽतिक्रान्ता जवन्ति । तत उत्कृष्टायां स्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततः कमकादधः प्रथमस्थितौ जघन्योऽनुलागोऽनन्तगुणः । ततः समयोनायामुत्कृष्टस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततः| कंझकादधस्तन्यां पितीयस्यां स्थितौ जघन्योऽनुनागोऽनन्तगुणः । ततो हिसमयोनायामुत्कृष्टस्थितौ उत्कृष्टोनुनागोऽन-18 न्तगुणः । एवं तावघाच्यं यावदष्टादशसागरोपमकोटीकोटीनामुपरितनी स्थितिः। अष्टादशकोटीकोटीनां चोपरि कंक-16 मात्राणां स्थितीनामुत्कृष्टानुनागा अद्याप्यनुक्ताः सन्ति । शेषं सर्वमुक्तं । ततोऽष्टादशकोटीकोटीनां सत्कायामुत्कृष्टस्थिती जघन्योऽनुन्जागोऽनन्तगुणः । ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुनागस्तावन्मात्र एव । दिसमयोनायामप्युत्कृष्ट-13 |स्थितौ जघन्योऽनुलागस्तावन्मात्र एव । एवमधोऽधोऽवतरणेन तावघाच्यं यावदनव्यप्रायोग्यो जघन्यस्थितिबन्धः।। ततोऽधस्तन्यां प्रथमस्थितौ जघन्योऽनुजागोऽनन्तगुणः । ततो वितीयस्यां स्थितौ जघन्योऽनुनागोऽनन्तगुणः । एवं| तावाच्यं यावत्कमकस्यासंख्येया नागा गता नवन्ति, एकोऽवतिष्ठते । ततोऽष्टादशसागरोपमकोटीकोटीनामुपरिष्टात् कमकमात्राणां स्थितीनां चरमस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततो विचरमस्थितावुत्कृष्टोऽनुजागोऽनन्तगुणः । ततस्त्रिचरमस्थितावुत्कृष्टोऽनुजागोऽनन्तगुणः । एवमधोऽधोऽवतरणेन तावघाच्यं यावत्कंमकमतिक्रान्तं नवति, अष्टादशकोटीकोटीनामुपरि अनन्तरा स्थितिरतिक्रान्ता नवतीत्यर्थः । ततो यतः स्थितिस्थानापन्यमनुनागमनिधाय निवृ-16 Jain Education & Conal For Privale & Personal use only Sinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy