SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कम " U " . दत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुनागोऽनन्तगुणः । ततः पुनरप्यष्टादशसागरोपमकोटीकोटीनां सत्कायाश्चरमस्थि-18| प्रकृतिः तेरारच्याधोऽधः कंडकमात्राणां स्थितीनामुत्कृष्टोऽनुनागोऽनन्तगुणो वक्तव्यः । ततो यतः स्थितिस्थानाजघन्यानुनाग६ मनिधाय निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुजागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तात्कझकादधः कंझकमात्राणां । स्थितीनामधोऽधः क्रमेणोत्कृष्टा अनुलागा अनन्तगुणा वक्तव्याः । एवमेकस्याः स्थितेजघन्यमनुलागं कंमकमात्राणां स्थितीनामुत्कृष्टाननुलागान् वदता तावजन्तव्यं यावदनव्यप्रायोग्यजघन्यानुनागबन्धविषये जघन्या स्थितिः। ततो यतः स्थितिस्थानाजघन्यानुनागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुनागोऽनन्तगुणः । ततोऽन्नव्यप्रायोग्यद जघन्यानुनागबन्धविषयादधः प्रथमस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततः प्रागुक्ताजघन्यानुनागादधः स्थितौ जघ-13 न्योऽनुनागोऽनन्तगुणः । ततोऽप्यनव्यप्रायोग्यजघन्यानुनागबन्धविषयादधो दितीयस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । एवमेकस्याः स्थितेर्जघन्यमनुनागमेकस्याश्च स्थितेरुत्कृष्टं वदताऽधोऽधस्तावदवतरीतव्यं यावजघन्या स्थितिः । कंझकमादत्राणां च स्थितीनामुत्कृष्टा अनुजागा अद्याप्यनुक्ताः सन्ति, शेषाः सर्वेप्युक्ताः । ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणास्ता वक्तव्या यावऊघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि तीव्रमन्दतानिधातव्या । (विशेषतस्त्वनुकृष्टिस्तीवमन्दता च पटस्थापनातोऽवसेया)। साद्यनादिप्ररूपणा । स्वामित्वं घातिसंज्ञा स्थानसंझा शुनाशुनप्ररूपणा (प्रत्ययप्ररूपणा विपाकप्ररूपणा) च यथा शतके तथाऽवगन्तव्या। इति ॥ ६७॥ ॥५१॥ १ श्रीमदुपाध्यायन्यायाचार्यास्तु साधनादिप्ररूपणा स्वामित्वप्ररूपणा चात्रैव व्यधुरित्यदिक्षुश्च शेषा रसविपाकनिरूपणा व्याकृताः । ****MASKASSASALARI Jain Educatio n al For Private & Personal use only 41 brary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy