________________
*
HASARAS%**SEXAGES
**********
गुणः। ततोऽप्युपरितने स्थितिस्थाने उत्कृष्टोऽनुनागोऽनन्तगुणः। ततोऽपि तृतीये स्थितिस्थाने उत्कृष्टोऽनुलागोऽनन्त-13 प्रकृतिः गुणः। एवं तावघाच्यं यावदलव्यप्रायोग्यजघन्यानुन्जागवन्धस्याधश्चरमा स्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुनागमुक्त्वा निवृत्तस्ततः उपरितने स्थितिस्थाने जघन्योऽनुजागोऽनन्तगुणः । ततोऽजव्यप्रायोग्यजघन्यानुनागबन्धविपये प्रथमस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुजागोऽनन्तगुणः । एवं तावधाच्य8 यावत् कमकमात्राः स्थितयोऽतिक्रान्ता नवन्ति । ततो यतः स्थितिस्थानाजघन्यमनुनागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुनागोऽनन्तगुणः । ततोऽप्यनव्यप्रायोग्यजघन्यानुनागबन्धविषये कंडकापरि पुनरपि कंकमात्राणां स्थितीनामुत्कृष्टोऽनुन्नागो यथोत्तरमनन्तगुणो वक्तव्यः । एवमेकस्याः स्थितेर्जघन्यमनुलागं कंडकमात्राणां च स्थितीनामुत्कृष्टमनुनाग वदता तावजन्तव्यं यावदलव्यप्रायोप्यजघन्यानुनागबन्धविषये चरमस्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुनागमुक्त्वा निवृत्तस्तत उपरितने जघन्योऽनुजागोऽनन्तगुणः। ततोऽनव्यप्रायोग्यजघन्यानुजागबन्ध-| स्योपरि प्रथमस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः। तत उपरि प्रागुक्ताङघन्यानुजागवन्धापरि वितीयस्थितौ जघन्यो- 8 नुनागोऽनन्तगुणः। ततः प्रागुक्तापुत्कृष्टानुजागाउपरितने स्थितिस्थाने उत्कृष्टोऽनुजागोऽनन्तगुणः। एवमेकस्याः स्थितेजघन्यमेकस्याश्चोत्कृष्टमनुजागं वदता तावजन्तव्यं यावत्कृष्टस्थितौ जघन्योऽनुजागोऽनन्तगुणः। कममात्राणां च स्थिती-II ॥२०॥ ||नामुत्कृष्टानुजागा अद्याप्यनुक्ताः सन्ति, शेषाश्च सर्वेऽप्युक्ताः । ततस्ते यथोत्तरमनन्तगुणास्तावक्तव्या यावत्कृष्टा स्थितिः । एवं तिर्यगानुपूर्व्या नीचैर्गोत्रस्य च तीव्रमन्दतानिधातव्या । संप्रति त्रसनाम्नोऽभिधीयते-त्रसनाम्न उत्कृष्ट
***
*****
Jain Education
anal
For Privale & Personal use only
linelibrary.org