________________
श्चकप्रथमवर्जसंहननपञ्चकाप्रशस्त विहायोग तिस्थावरसूयापर्याप्तसाधारणा स्थिराशुनडुर्जगदुःस्वरानादेयायशः कीर्तीनामपि तीव्रमन्दताऽनिधातव्या । संप्रति तिर्यग्गतेस्तीत्रमन्दताऽभिधीयते - सप्तमपृथिव्यां वर्तमानस्य नैरयिकस्य सर्वजघन्ये स्थितिस्थाने जघन्यपदे जघन्योनुनागः सर्वस्तोकः । ततो द्वितीयस्थितौ जघन्योऽनुनागोऽनन्तगुणः । ततोऽपि तृतीयस्थितौ जघन्योऽनुनागोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्तनकं रुकमतिक्रान्तं नवति । ततो जघन्य स्थितावुत्कृष्टपदे उत्कृष्टोऽनुजागोऽनन्तगुणः । ततो निवर्तनकंरुकाडुपरि प्रथम स्थितौ जघन्योऽनुनागोऽनन्तगुणः । ततो द्वितीय स्थिता - वुत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कंरुकाडुपरि द्वितीय स्थितौ जघन्योऽनुनागोऽनन्तगुणः । ततस्तृतीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावदजष्यप्रायोग्यजघन्यानुजागबन्धस्याधश्चरमस्थितिः । श्रव्यप्रायोग्यजघन्यानुजागबन्धस्याधः कंडकमात्राणां स्थितीनामुत्कृष्टानुजागा अद्याप्यनुक्ताः सन्ति, शेषास्तुक्ताः । ततोऽनव्यप्रायोग्यजघन्यानुनागबन्धविषये प्रथमस्थितौ जघन्योऽनुनागोऽनन्तगुणः । द्वितीयस्यां स्थितौ जघन्योऽनुनागस्तावन्मात्र एव । तृतीयस्यामपि स्थितौ जघन्योऽनुनागस्तावन्मात्र एव । एवं तावद्वाच्यं यावत्सागरोपमशत पृथक्त्वमात्राः स्थितयोऽतिक्रान्ता जवन्ति । एतासां च स्थितीनां पूर्वपुरुषैः परावर्तमानजघन्यानुजागबन्धप्रायोग्या इति नाम कृतं । एतासां चोपरि प्रथम स्थितौ जघन्यानुजागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितौ जघन्यानुनागोऽनन्तगुणः । ततोऽपि तृतीयस्यां स्थितौ जघन्योऽनुनागोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्तनकं कस्य असंख्येया जागा गता जवन्ति, एकोऽयतिष्ठते । ततो यतः स्थितिस्थानाडुत्कृष्टमनुभागमुक्त्वा निवृत्तस्तत उपरितने द्वितीये स्थितिस्थाने उत्कृष्टोऽनुजागोऽनन्त
Jain Educationational
For Private & Personal Use Only
ainelibrary.org