SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥४ए॥ ततोऽपि तृतीयस्यां स्थितावुत्कृष्टोऽनुलागोऽनन्तगुणः । एवं तावाच्यं यावत् कमकमात्राः स्थितयो गता नवन्ति । प्रकृतिः ततो यतः स्थितिस्थानाजघन्यमनुनागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुलागोऽनन्तगुणः । ततः प्रागुक्ताउत्कृष्टानुलागविषयात्कंझकाउपरि प्रथमस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितौ उत्कृष्टोऽनुन्नागोऽनन्तगुणः । ततोऽपि तृतीयस्यां स्थितौ उत्कृष्टोऽनुन्नागोऽनन्तगुणः । एवं तावघाच्यं यावत्पुनरपि करकमात्राः स्थितयो गता नवन्ति । ततः पुनरपि यतः स्थितिस्थानाजघन्यानुनागमुक्त्वा निवृत्तस्तस्योपरितने स्थितिस्थाने जघन्योऽनुलागोऽनन्तगुणः । ततो नूयोऽपि प्रागुक्तकंमकच्याऽपरि. कंडकमात्राणां स्थितीनामुत्कृष्टोऽनुन्नागो यथोत्तरमनन्तगुणो वक्तव्यः । एवमेकैकस्याः स्थितेर्जघन्योऽनुनागः कमकमात्राणां च स्थितीनामुत्कृष्टोऽनुलागोऽनन्तगुणतया तावक्तव्यो यावजघन्यानुनागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कंडकं परिपूर्ण नवति । उत्कृष्टानुनागविषयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः । तत नपरि एकस्याः स्थितेजघन्योऽनुनागोऽनन्तगुणो वाच्यः । ततः सागरोपमशतपृथक्त्वाऽपरितनस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तात् स्थितिस्थानाउपरितने स्थितिस्थाने जघन्योऽनुलागोऽनन्तगुणः । ततः सागरोपमशतपृथक्त्वाऽपरि दितीयस्यां स्थितावुत्कृष्टोऽनुन्नागोऽनन्तगुणः। एवमेकैकं जघन्यमुत्कृष्टं चानुनागमनन्तगुणं वदन् तावद्बजेद्यावदसातवेदनीयस्य सर्वोत्कृष्टा स्थिति ॥४ ॥ नवति । कमकमात्राणां च स्थितीनामुत्कृष्टानुल्लागा अद्याप्यनुक्ता अवतिष्ठन्ते, शेषाः सर्वेऽप्युक्ताः । ततस्तेऽपि यथो-18 त्तरमनन्तगुणा वक्तव्या यावत्कृष्टा स्थितिः। एवं नरकगतिनरकानुपूर्वीपंचेन्धियजातिवर्जजातिचतुष्टयप्रथमवर्जसंस्थानप Jain Educating ISona For Private & Personal use only Palhelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy