SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ EARREARSACRY निवृत्तम्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुजागोऽनन्तगुणो वक्तव्यः । ततः पुनरपि कमकमात्राणां स्थितीनामुत्कृष्टोsनुनागोऽनन्तगुणः। एवमकस्याः स्थितेजघन्योऽनुजा कमकमात्राणां च स्थितीनामुत्कृष्टोऽनुनागोऽनन्तगुणतया तावछाच्यो यावऊपन्यानुनागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कंडकं परिपूर्ण नवति । उत्कृ-8 ष्टानुनागविषयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः। तत एकस्याः स्थितेर्जघन्यानुनागोऽनन्तगुणः। ततःसागरोपमशतपृथक्त्वादधस्तनस्थितावुत्कृष्टोऽनुजागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तस्थितिस्थानादधस्तनस्थितौ जघन्योऽनुनागो-10 ऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादधस्तनहितीयस्थिती उत्कृष्टोऽनुजागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्ट चानुनागमनन्तगुणतया वदन् तावद्द्यावत्सर्वेजघन्या स्थितिः। कंमकमात्राणां च स्थितीनामुत्कृष्टानुन्नागा अद्याप्यनुतास्तिष्ठन्ति, शेषाः सर्वेऽप्युक्ताः । ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणा वक्तव्या यावत्सर्वजघन्या स्थितिः । एवं मनुष्यगतिमनुष्यानुपूर्वीदेवगतिदेवानुपूर्वीपञ्चेन्जियजातिसमचतुरस्रसंस्थानवज्रर्षजनाराचसंहननप्रशस्तविहायोगतिस्थिरशुजसुज- | गसुस्वरादेययशाकीयुच्चैर्गोत्राणामपि वक्तव्यं । संप्रत्यसातवेदनीयस्योच्यते-तत्रासातस्य जघन्यस्थिती जघन्योऽनुलागः | सर्वस्तोकः । वितीयस्यां स्थिती जघन्योऽनुनागस्तावन्मात्र एव । तृतीयस्यामपि स्थितौ जघन्योऽनुनागस्तावन्मात्र एव । एवं तावाच्यं यावत्सागरोपमशतपृथक्त्वं भवति । तत उपरितनस्थितौ जघन्योऽनुन्जागोऽनन्तगुणः। ततो वितीयस्यां स्थितौ जघन्योऽनुजागोऽनन्तगुणः । एवं तावाच्यं यावत्कंडकस्यासंख्येया नागा गता जवन्ति, एकोऽवतिष्ठते । ततो|ऽसातस्य जपन्यस्थितावुत्कृष्टपदे उत्कृष्टोऽनुजागोऽनन्तगुणः । ततो वितीयस्यां स्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । CARRCACARANAS क.प्र.९ Jain Education anal For Private & Personal use only Milinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy