SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः कर्म- यियोत्तरमुत्कृष्टोऽनुजागोऽनन्तगुणो वाच्यः। तथा चाह-'जा तकंझकोवरि समत्ती' यावत्तेषां जघन्यानुनागानां कम-|४| कस्य चोपरितनस्य परिसमाप्तिः । इदमुक्तं नवति-अनन्तगुणतयाऽनिहितानां जघन्यानुनागविषयाणां स्थितीनां कंडnau॥ कापरि एकैकोत्कृष्टानुनागान्तरिता जघन्यानुनागास्तावक्तव्या यावत्तेषां सर्वेषामपि परिसमाप्तिरुपजायते । ततो ये कमकमात्रा उत्कृष्टानुजागाः केवलास्तिष्ठन्ति, तेऽपि यथोत्तरमनन्तगुणास्तावघाच्या यावत्सर्वसमाप्तिनवतीति गाथार्थः।। तत्र सातासाते अधिकृत्य नावना विधीयते-सातस्योत्कृष्टायां स्थितौ जघन्योऽनुनागः सर्वस्तोकः । ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुजागस्तावन्मात्र एव । बिसमयोनायामप्युत्कृष्ट स्थितौ जघन्योनुनागस्तावन्मात्र एव । एवमधो. धोऽवतीर्य तावक्तव्यो यावत्सागरोपमशतपृथक्त्वमतिक्रान्तं नवति । ततोऽधस्तनस्थितौ जघन्योऽनुजागोऽनन्तगुणः । ततोऽप्यधस्तनस्थितौ जघन्योऽनुनागोऽनन्तगुणः । एवं तावघाच्यं यावत् कंमकस्यासंख्येयनागा गता नवन्ति, एकोवशिष्यते । एताश्च स्थितयः संख्येयत्नागहीनकंडकमात्राः साकारोपयोगसंझा इति व्यवहियन्ते, साकारोपयोगेनैवैतासां बध्यमानत्वात् । तत उत्कृष्टस्थिती उत्कृष्टोऽनुनागोऽनन्तगुणो वक्तव्यः । ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुलागोऽनन्तगुणः । ततोऽपि हिसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुजागोऽनन्तगुणः। एवमधोऽधोऽवतरणेनोत्कृष्टोऽनुजागोऽनन्तगुणस्तावक्तव्यो यावत्कंमकमात्राः स्थितयोऽतिक्रान्ता नवन्ति । ततो यतः स्थितिस्थानाजघन्यमनुनागमुक्त्वा | निवृत्तस्ततोऽधस्तात् स्थितिस्थाने जघन्योनुनागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तानामुत्कृष्टानुल्लागविषयाणां स्थितीनामधस्तात् कंडकमात्रासु उत्कृष्टोऽनुनागः क्रमेणानन्तगुणो वाच्यः । ततो यतः स्थितिस्थानाजघन्यमनुनागमुक्त्वा ॥४ ॥ Jain Education a l For Privale & Personal use only elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy