SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Jain Education सर्वासामपि जघन्योऽनुनागस्तावन्मात्र एव प्रष्टव्यः । तानि चान्यानि चेत्येवमनुकृष्टिविषयान्यस्तु परतो जघन्यो यथोतरमनन्तगुणस्तावषक्तव्यो यावत् कंमकस्यासंख्येया जागा गता जवन्ति, एकोऽवशिष्यते ॥ ६६ ॥ तथा चाह ताणन्नाणि त्ति परं श्रसंखनागाहिँ कंरुगेकाण | नक्कोसियरानेया जा तक्कंडकोवरि समत्ती ॥ ६७ ॥ तात्ति- तानि चान्यानि चेत्येवमनुकृष्टेः परं कंडकस्यासंख्येयेच्यो जागेच्य ऊर्ध्वं कंमकमात्राणामेकैकस्याश्च स्थितेयथासंख्यमुत्कृष्टा इतरे च जघन्या अनुजागा अनन्तगुणा ज्ञेयाः । एतदुक्तं नवति तानि चान्यानि चेत्येवमनुकृष्टेः परं जघन्योऽनुनागो यथोत्तरमनन्तगुणस्तावाच्यो यावत् कंककमात्राणां स्थितीनामसंख्येया जागा गता जवन्ति, एकोऽवतिष्ठते । ततो यतः स्थितेरारज्य तानि चान्यानि चेत्येवमनुकृष्टिरारब्धा, तत्प्रभृतीनां स्थितीनां कंरुकमात्राणां यथोत्तरमनन्तगुणतयोत्कृष्टोऽनुनागो वक्तव्यः । ततो यतः स्थितिस्थानाऊघन्यानुनागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुनागोऽनन्तगुणो वाच्यः । एवमेकैकं जघन्यानुजागमुत्कृष्टानुनागानां च कंरुकं कंडकं तावदेत् यावधन्यानुजागविषयाणां स्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कंरुकं परिपूर्ण जवति । उत्कृष्टाश्चानुजागाः सागरोपमशतपृथक्त्वतुल्या जवंति । तत उपरि जघन्योऽनुनागोऽनन्तगुणः । पश्चादेक उत्कृष्टोऽनुज्ञागः । ततः पुनरप्येको जघन्योऽनुनागः, पुनरप्येक उत्कृष्टोऽनुजागः, एवं तावद्वाच्यं यावजघन्यानुभागविषयाः स्थितयः सर्वा अपि परिसमाता जवन्ति । उत्कृष्टानुभागविषयाश्च कंरुकमात्राः स्थितयोऽद्याप्यनुक्तास्तिष्ठन्ति । शेषाः सर्वा प्युक्ताः । ततस्तासां tional For Private & Personal Use Only inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy