SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कर्म ॥४ ॥ ESES GLOSSARIA ऽप्यनन्तरायामुपरितनस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । ततोऽप्यनन्तरायामुपरितनस्थितावुत्कृष्टोनुनागोऽनन्तगुणः। प्रकृतिः एवं निरन्तरमुत्कृष्टोऽनुनागोऽनन्तगुणतया तावक्तव्यो यावदुत्कृष्टा स्थितिः । तथा चाह-'चरमविश्णुक्कोसो' चरमस्थितीनां कंझकमात्राणां पट्योपमासंख्येयनागमात्राणामित्यर्थः । उत्कृष्टोऽनुनागो निरन्तरमनन्तगुणतया नेतव्यः । इदानीं शुनप्रकृतीनां तीव्रमन्दतानिधानावसरः-तत्र पराघातप्रकृतिमधिकृत्योच्यते-पराघातस्योत्कृष्टायां स्थितौ जघन्यपदे जघन्योऽनुनागः सर्वस्तोकः । ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुलागोऽनन्तगुणः । ततोऽपि हिसमयोनायामुत्कृष्टस्थितो जघन्योनुनागोऽनन्तगुणः। एवं तावघाच्यं यावत्पढ्योपमासंख्येयजागमात्राः स्थितयो गता नवन्ति निवर्तनकंमकमतिकान्तं नवतीत्यर्थः। तत उत्कृष्टायां स्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । ततो निवर्तनकंमकादधः प्रथम स्थितौ जघन्योऽनुलागोऽनन्तगुणः । ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । ततो निवर्तनकंग कादधो दितीयस्थितौ जघन्योऽनुजागोऽनन्तगुणः । एवं तावघाच्यं यावत्पराघातस्य जघन्यस्थितौ जघन्यानुन्नागोऽनद्वन्तगुणः कंमकमात्राणां च स्थितीनामुत्कृष्टोऽनुलागोऽद्याप्यनुक्तस्तिष्ठति । शेषः सर्वोऽप्युक्तः । ततो जघन्यस्थितेरार-18 है न्योर्ध्वं कंझकमात्राः स्थितीरतिक्रम्य चरमायां स्थितावुत्कृष्टोऽनुनागोऽनन्तगुणो वक्तव्यः । ततोऽधस्तनस्थितावुत्कृष्टोअनुनागोऽनन्तगुणः । एवं तावाच्यं यावजघन्यस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणः । एवं शरीरपञ्चकसंघातपञ्चकबन्ध । नपञ्चदशकांगोपांगत्रयप्रशस्तवर्णगन्धरसस्पर्शागुरुलघूञ्चासातपोद्योतनिर्माणतीर्थकराणामपि नावनीयं । 'परित्तमाणीण न विसेसो' परावर्तमानप्रकृतीनां विशेषो अष्टव्यः । स चैवं-यावतीनां तानि चान्यानि चेत्येवमनुकृष्टिरन्निहिता तावतीनां SC Jain Educati o nal For Private & Personal use only L ibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy