________________
9ACOCCASIONAL
जघन्यस्थितेरारन्योर्ध्वमुखं क्रमेणानन्तगुणो वक्तव्यः । शुनप्रकृतीनां तूत्कृष्टस्थितेरारज्याधोमुखं यावऊपन्या स्थितिः। तदियं सामान्यतस्तीव्रमन्दताऽन्निहिता, संप्रति विशेषत उच्यते-तत्र घातिकर्मणामप्रशस्तवर्णगन्धरसस्पर्शानामुपघातस्य च जघन्यायां स्थितौ जघन्योऽनुलागः सर्वस्तोकः। ततो वितीयस्यां स्थितौ जघन्योऽनुनागोऽनन्तगुणः । ततोऽपि ते तृतीयस्यां स्थितौ जघन्यानुनागोऽनन्तगुणः । एवं तावघाच्यं यावन्निवर्तनकंमकं नवति । निवर्तनकंडकं नाम यत्र जघन्यस्थितिबन्धारंजनाविनामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । तत्पर्यन्ता मूलत आरज्य स्थितयः पक्ष्योपमासंख्येय नागमात्रप्रमाणा उच्यन्ते । इति ॥६५॥ निवत्तणा उ एकिकस्स हेहोवरिं तु जेहियरे । चरमविश्णुकोसो परित्तमाणीण उ विसेसो ॥६६॥
निवत्तण त्ति-ततो निवर्तनकंमकस्य चरमस्थितौ जघन्यानुलागाजघन्यस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततः कंडकापरि प्रथमस्थितौ जघन्योऽनुनागोऽनन्तगुणः । ततो द्वितीयस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततः कंकापरिस्थिती जघन्योऽनुनागोऽनन्तगुणः । ततोऽधस्तनतृतीयस्थितौ उत्कृष्टोऽनुनागोऽनन्तगुणः । ततोऽधस्तनामुपरि तृतीयस्थितौ उत्कृष्टोऽनुजागोऽनन्तगुणः । ततः कंकादुपरि तृतीयस्थितौ जघन्योऽनुनागोऽनन्तगुणः । एवमेकैकोsधस्ताऽपरि च यथाक्रमं ज्येष्ठ उत्कष्ट इतरश्च जघन्योऽनुनागोऽनन्तगुणतया तावघाच्यो यावत्कृष्टायां स्थितौ जघ
न्योऽनुजागोऽनन्तगुणः। कंमकमात्राणां च स्थितीनामुत्कृष्टोऽनुनागोऽद्याप्यनुक्तस्तिष्ठति । शेषः सर्वोऽप्युक्तः । ततः हा सर्वोत्कृष्टायाः स्थितेजघन्यानुल्लागात् कंझकमात्राणां स्थितीनां प्रथमस्थितावुत्कृष्टोऽनुनागोऽनन्तगुणो वक्तव्यः । ततो-12
Jain Education
I
ntional
For Privale & Personal use only
A
linelibrary.org