SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ ४॥ PRESTIXISTESSO तिवन्धारनेऽपि जवन्ति, अन्यानि च । यानि समयाधिकजघन्यस्थितिबन्धारंनेऽनुजागबन्धाध्यवसायस्थानानि तानि प्रकृतिः घिसमयाधिकजघन्यस्थितिबन्धारंजेऽपि नवन्ति, अन्यानि च । एवं तावघाच्यं यावत्सागरोपमशतपृथक्त्वं नवति । यावन्मात्रासु सातवेदनीयस्य स्थितिषु तानि चान्यानि चेत्येवंक्रमोऽनुकृष्टेरनिहितस्तावत्प्रमाणास्वेवासातवेदनीयस्थितिष्वपि जघन्यस्थितेरारज्य तानि चान्यानि चेत्येवमनुकृष्टिरनिधातव्या । एता एव च स्थितयः सर्वजघन्यानुनाग-18 |बन्धप्रायोग्याः । यत एतावत्यः स्थितयः सातात्परावृत्य परावृत्य बध्यन्ते । परावर्तमानश्च प्रायो मन्दपरिणामो भवति । तत एतासु जघन्यानुनागबन्धसंभवः । इत ऊर्ध्वं त्वसातमेव केवलं बध्नाति । तदपि च तीव्रतरेण परिणामेन । ततो न तत्र जघन्यानुनागबन्धसंनव इति । 'आवरणसमं उप्पिं ति' तत उपरितनीनां स्थितीनां यथा ज्ञानावरणीयादेरुक्तं | तदेकदेशोऽन्यानि चेति तथैवानिधातव्यं । तद्यथा-असातस्य जघन्यानुन्नागवन्धप्रायोग्यानां स्थितीनां या चरमा स्थितिस्तद्वन्धारने यान्यनुनागबन्धाध्यवसायस्थानानि, तेषामेकदेशस्तपरितनस्थितिबन्धारंनेऽनुवर्तते, अन्यानि च जवन्ति । ततोऽप्युपरितनस्थितिबन्धारंने प्राक्तनस्थितिस्थानसत्कानुनागबन्धाध्यवसायस्थानानामेकदेशोऽनुवर्तते, अन्यानि च नवन्ति । एवं तावघाच्यं यावत्पट्योपमासंख्येयनागमात्राः स्थितयोगता नवन्ति । अत्र जघन्यानुनागबन्धप्रायोग्यचरमस्थितिसत्कानुनागवन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । ततोऽप्युपरितनस्थितिबन्धे जघन्यानुना-15) ॥४ ॥ गबन्धप्रायोग्यस्थित्यनन्तरस्थितिसत्कानुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एवं तावघाच्यं यावदसातस्योत्कृष्टा स्थितिवति । एवं परित्तमाणीएमसुजाणं' यथाऽसातवेदनीयस्योक्तं एवं शेषाणामपि परावर्तमानप्र Jain Education is tonal For Private & Personal use only Mulinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy