________________
यथा प्रागुद्योतस्यानिहितं तथात्रापि वक्तव्यमित्यर्थः। तद्यथा-असातस्य जघन्य स्थितिबन्धादधस्तने स्थितिस्थाने यान्यनुनागवन्धाध्यवसायस्थानानि तानि कानिचिऽपरितनस्थितिस्थानसत्कानि कानिचिदन्यानि । तस्मादप्यधस्तने स्थितिस्थाने यानि अनुनागबन्धाध्यवसायस्थानानि तानि कानिचित्प्राक्तनस्थितिस्थानसत्कानि, कानिचिदन्यानि । अनेन च क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयजागमात्राः स्थितयो गता नवन्ति । तत्र चासातजघन्य स्थितिबन्धतुट्यस्थिति-11 स्थानसत्कानामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एतमुक्तं जवति-असातजघन्य स्थितिबन्धतुल्यस्थितिस्थानसत्कानामनुनागबन्धाध्यवसायस्थानानामधोऽध एकैकस्मिन् स्थितिस्थानेऽसंख्येये नागे व्यवविद्यमाने पक्ष्यो|पमासंख्येयत्नागमात्रासु स्थितिष्वतिक्रान्तासु सर्वात्मना परिसमाप्तिर्भवतीति । ततोऽसातजघन्यबन्धतुट्यस्थितिस्था-18 नादधस्तनस्थितिस्थानसत्कानामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिः पट्योपमासंख्येयत्नागमात्रादधःस्थिती निष्ठामेति । एवं तावघाच्यं यावत्सातस्य जघन्या स्थितिः । ‘एवं परित्तमाणीण उ सुजाणं' यया सातवेदनीयस्योक्तं, तथा सर्वासां परावर्तमानप्रकृतीनां शुजानां मनुजकिदेवकिपञ्चेन्धियजातिसमचतुरस्रसंस्थानवज्रपननाराचसंहननप्रशस्तविहायोगतिस्थिरशुनसुजगसुस्वरादेययशाकीर्युच्चैर्गोत्ररूपाणां पञ्चदशसंख्यानां नामग्राहमनुकृष्टिरनिधातव्या इति ५५-६०
इदानीमसातस्योच्यतेजाणि असायजहन्ने उदहिपुढत्तं ति ताणि श्रमाणि । श्रावरणसमुप्पेवं परित्तमाणीणमसुजाणं ॥६॥ जाणि त्ति-असातस्य जधन्यस्थितिबन्धारंजे यान्यनुनागबन्धाध्यवसाय स्थितिस्थानानि तानि समयाधिकजघन्यस्थि
5555ARR55555.
Jain Educatio
ational
For Privale & Personal use only
H
ainelibrary.org