________________
कर्म
॥
३॥
द तनुग्रहणेन शरीरसंघातबन्धनानि गृह्यन्ते । ततश्च शरीरपञ्चकसंघातपञ्चकबन्धनपञ्चदशकांगोपांगत्रयाणां चानुकृष्टिः प्रकृतिः
प्रतिलोममन्निधातव्या । तद्यथा-एतासां प्रकृतीनामुत्कृष्टस्थितिबन्धारंले यान्यनुनागबन्धाध्यवसायस्थानानि, तेषामसंख्येयं नागं मुक्त्वा शेषाणि सर्वाण्यपि एकसमयोनोत्कृष्टस्थितिबन्धारले प्राप्यन्ते, अन्यानि च जवन्ति । एकसमयो-18| नोत्कृष्टस्थितिबन्धारने च यान्यनुनागबन्धाध्यवसायस्थानानि, तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि विसमयोनोत्कृष्टस्थितिबन्धारने प्राप्यन्ते, अन्यानि च लवन्ति । एवं तावघाच्यं यावत्पट्योपमासंख्येयत्नागमात्राः स्थितयोऽधोऽधोऽतिक्रान्ता नवन्ति । अत्रोत्कृष्टस्थितिबन्धारंजनाविनामनुलागवन्धाध्यवसायस्थानानां स्थितिस्थाने स्थितिस्थानेऽसंख्येयासंख्येयनागमोचनेनानुकृष्टिः परिसमाप्ता । ततोऽनन्तरमधस्तने स्थितिस्थाने एकसमयोनोत्कृष्टस्थितिबन्धारंजनाविनामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठां याति । ततोऽप्यधस्तनतरे हिसमयोनोत्कृष्टस्थितिबन्धारंजनाविनामनुन्नागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । एवं तावघाच्यं यावमुक्तप्रकृतीनां सर्वासामपि आत्मीया जघन्या स्थितिवति । 'सायस्सेत्यादि' सातस्योत्कृष्टां स्थिति बनतो यान्यनुनागबन्धाध्यवसायस्थानानि समयोनोत्कृष्टस्थितिबन्धारंनेऽपि तानि नवन्ति अन्यानि च । यानि समयोनोत्कृष्टस्थितिबन्धारंजे जवन्ति विसमयोनोत्कृष्टस्थितिबन्धारंजेऽपि तानि जवन्ति अन्यानि च । एवं तावघाच्यं यावदसातेऽसातस्य जघन्यः स्थितिबन्धः।।
॥४३॥ किमुक्तं नवति ? यावत्प्रमाणाः स्थितयोऽसातस्य जघन्यानुनागबन्धप्रायोग्याः सातेन च सह परावर्त्य परावर्त्य बध्यन्ते, तावत्प्रमाणासु सातस्य स्थितिषु तानि चान्यानि चेत्येवंक्रमोऽनुसरणीयः । 'हेछुजोयसमंति' अधस्ताऽद्योतसमं वक्तव्यं
Jain Educat
i onal
For Private & Personal use only
Clinelibrary.org