________________
बन्धारनेच यान्यनुनागबन्धाध्यवसायस्थानानि, तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाष्यपि तृतीयस्थितिवन्धारले प्राप्यन्ते, अन्यानि च भवन्ति । तृतीयस्थितिबन्धारंजे च यान्यनुनागबन्धाध्यवसायस्थानानि, तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि चतुर्थस्थितिबन्धारले प्राप्यन्ते, अन्यानि च जवन्ति । एवं तावघाच्यं यावत्पथ्योपमासंख्येयजागमात्राः स्थितयो गता जवन्ति । अत्र जघन्यस्थितिबन्धारंजजाविनामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । ततोऽनन्तरमुपरितने स्थितिबन्धे वितीयस्थितिबन्धारंजनाविनामनुजागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । तथा चाह-विश्यस्स होइ बिश्यमि' वितीयस्य स्थितिबन्धस्य संबन्धिनामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिवितीये यत्र जघन्य स्थितिबन्धारंजनाविनामनुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । ततोऽनन्तरे परिनिष्ठां याति । तृतीयस्थितिबन्धारंजनाविनां चानुनागबन्धाध्यवसायस्थानानामनुकृष्टिस्ततोऽप्यनन्तरे परिसमाप्तिं याति । एवं तावघाच्यं यावमुक्तप्रकृतीनामात्मीयात्मीयोत्कृष्टा स्थितिर्जवति । तया चाह-'श्रा उक्कस्सा एवं' एवममुना प्रकारेण श्रा उत्कर्षादवगन्तव्यं । तथोपघातेऽप्येवमेवानुकृष्टिरनिधातव्या, यथा घातिप्रकृतीनामजिहिता अनुकृष्टिरिति अनुकर्षणमनुकृष्टिरनुवर्तनमित्यर्थः ॥ ५७ ॥५॥ परघाउनोउस्सासायवधुवनाम तणुनवंगाणं । पडिलोमं सायस्स ज नकोसे जाणि समऊणे॥५॥ ताणि य अन्नाणेवं विश्बंधो जा जहन्नगमसाए । हेछुजोयसमेवं परत्तमाणीण उ सुनाणं ॥ ६० ॥ परघेति-पराघातोद्योतोबासातपानां शुजवर्णायेकादशकागुरुलघुनिर्माणरूपाणां ध्रुवनाम्नां । 'तणुजवंगाणं ति' इह
क०प्र०८ Jain Education
For Privale & Personal use only
M
eibrary.org