SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कर्म ॥४ ॥ PROGRESEARGACHCAR समयाधिकायां जघन्यस्थितौ असंख्येयगुणानि । ततोऽपि घिसमयाधिकायामसंख्येयगुणानि । एवं तावघाच्यं याव- प्रकृतिः त्कृष्टा स्थितिः इति ॥५६॥ सांप्रतमनुनागबन्धस्थानानां तीव्रमन्दतापरिज्ञानार्थमनुनागबन्धाध्यवसायस्थानानामनुकृष्टिमनिधातुकाम आहघाईणमसुजवणरसगंधफासे जहन्नविश्वंधे । जाणनवसाणाई तदेगदेसो य अन्नाणि ॥ ५ ॥ परासंखिय नागोजावं बिश्यस्स हो विश्य म्मि।श्रा नक्कस्सा एवं उवघाए वा वि अणुकहि ॥५॥ __ घाईणमिति-इह प्रायो ग्रन्थिदेशे वर्तमानस्यानव्यजीवस्य यो जघन्य स्थितिबन्धस्तस्मात् स्थितिवृधौ अनुकृष्टिरनिधीयमानाऽनुसतव्या सातवेदनीयमनुजदिकदेवदिकतिर्यग्छिकपञ्चेन्धियजातित्रसवादरपर्याप्तप्रत्येकसमचतुरस्रसंस्थानवर्षजनाराचसंहननप्रशस्तविहायोगतिस्थिरशुनसुजगसुस्वरादेययशाकीर्युच्चैर्गोत्रनीचैर्गोत्राणामनव्यप्रायोग्यजघन्यबन्धादयो|ऽपिअनुसतव्याः। तत्र घातिनां पञ्चविधानावरणनवविधदर्शनावरणमिथ्यात्वषोमशकषायनवनोकषायपञ्चविधान्तरायलन-1 पानां कर्मणामशुनगन्धवर्णरसस्पर्शे च । अत्र षट्यर्थे सप्तमी। अशुजानां वर्णगन्धरसस्पर्शानां च कृष्पनीलपुर जिगन्धतिक्तकटुकगुरुकर्कशरूदशीतरूपाणां जघन्यस्थितिबन्धे यान्यनुनागबन्धाध्यवसायस्थानानि तेषामेकदेशो हितीये स्थिति ॥४ ॥ बन्धेऽनुवर्तते, अन्यानि च जवन्ति । इदमुक्तं जवति-जघन्यस्थितिबन्धारंले यान्यनुनागबन्धाध्यवसायस्थानानि, तेषा-18 मसंख्येयतमं लागं मुक्त्वा शेषाणि सर्वाण्यपि पितीय स्थितिबन्धारं प्राप्यन्ते, अन्यानि च जवन्ति । वितीयस्थिति EERS Jain Educati o nal For Private & Personal use only MKmelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy