________________
SRUSHNALRSCOREOGRECTRO
मत्कष्टस्थितौ विशेषाधिकानि । ततोऽपि दिसमयोनायामुत्कृष्टस्थितौ विशेषाधिकानि । एवं तावघाच्यं यावजघन्या स्थितिः। इति ॥ ५५॥
तदेवं कृताऽनन्तरोपनिधया वृधिमार्गणा, संप्रति परंपरोपनिधया तां चिकीर्षुराह|पहासंखियनागं गंतुं गुणाणि श्राउगाणं तु । थोवाणि पढमबंधे रिश्या असंखगुणियाणि ॥५६॥
पोति-पूर्वोक्तानामायुर्वर्जानामशुजप्रकृतीनां जघन्यस्थितेरारन्य पश्योपमासंख्येयनागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् अनुनागबन्धस्थानानि जघन्यस्थितिसत्कानुनागबन्धस्थानेन्यो चिगुणानि जवन्ति । ततः पुनरपि तावन्ति स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् विगुणान्यनुनागबन्धस्थानानि भवन्ति । एवं नूयो नूयस्तावघाच्यं यावत्कृष्टा स्थितिः। तथा पूर्वोक्तानामायुर्वर्जानां शुनप्रकृतीनामुत्कृष्टस्थितेरारज्य पट्योपमासं. ख्ययत्नागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरमधःस्थितिस्थानं तस्मिन्ननुनागबन्धस्थानान्युत्कृष्टस्थितिस्थानसत्कानुनागबन्धस्थानेन्यो विगुणानि नवन्ति । ततः पुनरपि तावन्ति स्थितिस्थानान्यधोऽवतीर्याधस्तनं यदपरं स्थितिस्थान तस्मिन् दिगुणानि नवन्ति । एवं तावघाच्यं यावज्जघन्या स्थितिः। एतानि च शुनप्रकृतीनां अशुजप्रकृतीनां च प्रत्येक विगुणवृधिस्थानानि श्रावलिकाया असंख्येयत्नागे यावन्तः समयास्तावत्प्रमाणानि नवन्ति । तथा विगुणवृधिस्थानानि
स्तोकानि श्रावलिकाया असंख्येयत्नागमात्रत्वात् । एकस्मिन् विगुणवृध्ध्योरपान्तराले स्थितिस्थानानि असंख्येयगुणानि ६ पट्योपमासंख्येयनागमात्रत्वात् । तथा चतुर्णामप्यायुषां जघन्यायां स्थितौ सर्वस्तोकान्यनुनागबन्धस्थानानि । ततः
Sain Education
rational
For Privale & Personal use only
Plainelibrary.org