________________
कर्म
॥४१॥
पाधिकानि। त्रिचरमे कषायोदये विशेषाधिकानि। चतुश्चरमे कषायोदये विशेषाधिकानि। एवं तावघाच्यं यावत्सर्वजघन्यं प्रकृतिः कषायोदयस्थानं । इयमनन्तरोपनिधया वृद्धिमार्गणा । परंपरोपनिधया तु वृधिमार्गणेयं-उत्कृष्टकषायोदयस्थानादारन्यासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि कषायोदयस्थानानि अधोलागेनातिक्रम्य यदपरमधः कषायोदयस्थानं तस्मिन्ननुनागबन्धाध्यवसायस्थानानि उत्कृष्टकषायोदयसत्कानुनागबन्धाध्यवसायस्थानापेक्ष्या विगुणानि भवन्ति । पुनरपि तावन्ति कषायोदयस्थानानि ततः प्रत्यधोलागेनातिक्रम्य यदपरमधाकषायोदयस्थानं तस्मिन् दिगुणानि भवन्ति ।
एवं नूयो नूयस्तावघाच्यं यावजघन्यं कषायोदयस्थानं । यानि चान्तरान्तरा नानारूपाणि विगुणवृधिस्थानानि तान्याहवलिकाया असंख्येयत्नागे यावन्तः समयास्तावत्प्रमाणानि नवन्ति । अमूनि चावलिकाया असंख्येयनागमात्राणि शुल
प्रकृतीनां अशुनप्रकृतीनां च प्रत्येकं विगुणवृधिस्थानानि स्तोकानि । एकस्मिन्नपि विगुणवृध्ध्यपान्तराले कषायोदयस्थानानि असंख्येयगुणानि । तदेवं स्थितिबन्धहेतुष्वध्यवसायेषु अनुनागबन्धहेतूनामध्यवसायानां प्ररूपणा कृता । संप्रति स्थितिबन्धस्थानेष्वनुनागबन्धप्ररूपणां चिकीर्षुराह-विश्बंधेत्यादि' स्थितिबन्धस्थानेष्वपि आयुर्वर्जानां सर्वासां प्रकृतीनां कषायोदयेष्वनुनागबन्धाध्यवसायस्थानवदनुजागबन्धस्थानानि वक्तव्यानि। तद्यथा-तत्र पूर्वोक्तानामायुर्वर्जानामशुनप्रकृतीनां जघन्यस्थितावनुनागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि, तानि च स्तोकानि । ततो हितीयस्थितौ विशेषा[धिकानि। ततोऽपि तृतीयस्थितौ विशेषाधिकानि । एवं तावघाच्यं यावत्कृष्टा स्थितिः। तथा पूर्वोक्तानामायुर्वर्जानां शुन- R४१॥ है प्रकृतीनामुत्कृष्टस्थितावनुनागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि, तानि च स्तोकानि । तेन्यः समयोनाया
Jain Educati
o nal
For Private & Personal use only
M
e
library.org