SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ कृतीनामशुजानां नरकधिकपञ्चेन्ज्यिजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहननाप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणापर्याप्तास्थिराशुनपुर्नगःस्वरानादेयायशःकीर्तिरूपाणां सप्तविंशतिसंख्यानां प्रत्येकं नामग्राहमनुकृष्टिरनिधातव्या । इति ॥ ६१॥ इदानी तिर्यचिकनीचैर्गोत्राणामनुकृष्टिमनिधातुकाम थाहसेकाले सम्मत्तं पडिवऊंतस्स सत्तमखिईए । जो विश्वंधो हस्सो इत्तो थावरणतुबो य॥६॥ जा अनवियपाउग्गा जप्पिमसायसमया उश्रा(जा)जेहाएसा तिरियगतिगेनीयोगोएयअनुकढी६३ । । से त्ति-सप्तमपृथिव्यां वर्तमानस्य नारकस्य 'सेकाले' अनन्तरसमये सम्यक्त्वं प्रतिपत्तुकामस्य यो इस्वो जघन्यः स्थितिबन्ध इत ऊर्य स्थितिबन्धोऽनुकृष्टिमधिकृत्यावरणतुट्यो ज्ञातव्यः । स च तावद्यावदलव्यप्रायोग्या जघन्या स्थितिः । तत्र तिर्यग्गतिमधिकृत्य नावना क्रियते-सप्तमपृथिव्यां वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपत्तुकामस्य तिर्यगतेर्जघन्यां स्थिति बनतो यान्यनुनागबन्धाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वाऽन्यानि सर्वाण्यपिहितीयस्थितिबन्धारलेऽनुवर्तन्ते, अन्यानि च नवन्ति । वितीयां च स्थिति बनतो यानि अनुनागबन्धाध्यवसायस्थानानि, तेषामसंख्येयतमं जागं मुक्त्वाऽन्यानि सर्वाण्यपि तृतीयस्थितिबन्धारनेऽनुवर्तन्ते, अन्यानि च जवन्ति । एवं तावघाच्यं यावत्पट्योपमासंख्येयत्नागमात्राः स्थितयो गता जवन्ति । अत्र जघन्यस्थितिसत्कानुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । तत उपरितनस्थितिबन्धारने दितीयस्थितिस्थानसत्कानुनागबन्धाध्यवसायस्थानाना CRECASSACREAMPIRICADEMI-२०१५ JainEducationalone For Private & Personal use only Umesbrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy