SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ ३३ ॥ Jain Education पृष्ठानि. विषयाः ४७० वामदेवः - भव्यजीवस्य वर्धमानपुरीयं जन्म । ४१५ वासवः - धनदत्तमित्रं ( मानसावासे ) ६८२ " - धरावसुबन्धुपुत्रः । २५० विकटः - नन्दराजदूतः । १३३ विकलाक्षं नगरम् - द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः । १७० विचक्षणा-मुग्धलुब्धा व्यन्तरी । ३२५ 32 ३२३ विचक्षणः - नरवाह्नप्रतिबोधकाः सूरयः । - शुभोदयनिजचारुतापुत्रः । ५२६ विचारः - धिषणाबुधयोः पुत्रः । १८६ विजय: - हरिश्चन्द्रप्रात्यन्तिकः । २९५ विजयपुरम् - शिखरिनृपपुरम् । १४४ विदुरः - पद्मराजनियुक्तो राजवल्लभः । ६७० विद्या चारित्रधर्ममहत्तममानसीकन्या । पृष्ठानि. ६९२ विद्युद्दन्तः- अमितप्रभपिता । १५९ विपाकः - विषयाभिलाषसम्बन्धी पुरुषः । २४२ विभाकरः - प्रभाकर बन्धुसुन्दरीपुत्रः । विषयाः २७८ 33 - कनकपुरनृपः । ६८४ विभूषण: - शालिभद्रकनकप्रभापुत्रः ( भव्यजीवः ) । ५६० विभ्रमः - हरिकुमारमित्रम् । ४६९ विमलः-धवलकमलसुन्दर्योः पुत्रः । २६१ " - नन्दुराजमहत्तमः । ६८६ विमला – स्फटिकराजमहादेवी । २४२ विमलानना - प्रभावतीपुत्री । ३२६ विमर्श: -मलक्षयसुन्दरतापुत्रः । २९८ विमलमालती - नरवाहनराज्ञी । २९३ विमलमतिः - अरिदमनमन्त्री । For Private & Personal Use Only पात्राकारादिक्रमः ॥ ३३ ॥ w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy