SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ ३४ ॥ Jain Education Intera पृष्ठानि. विषयाः ३९४ विमला लोकम् - अञ्जनम् ( सम्यग्ज्ञानम् । ) ६४ विमठालोकानम् - सम्यग्ज्ञानम् । ६७९ विरोचन: - आनन्दनन्दिनीपुत्रः (भव्यजीवः) । ४९ विलासिन्यः - श्राविकासमूहाः । २८१ विवेक:-अरिदमनबोधकः । ४११ विवेकपर्वतः - भवचक्रपुरदर्शनोपयोगी पर्वतः । ६८६ विशब्दः - स्फटिक विमलापुत्रः (भव्यजीवः) २४२ विशाला-नन्दनराजपुरी । ६८८ विशालाक्ष :- मधुवारणमित्रं नृपः । २४६ विषमकूट :- कनकचूडदेशासन्नो गिरिः । १५८ विषयाभिलाषः - रागकेसरिमनी । - रागकेसरिमत्रिमहत्तमः । 33 ३३७ ७२८ वीणा - महेन्द्रपत्नी । पृष्ठानि. २६५ वीरसेनः - चरटः । १४६ वेदकः - पद्मराजसेवकः । विषयाः 23 २४१ - शत्रुमर्दननियुक्तः । ३४९ वेल्लहल:- अनादिसंस्थितिपुत्रः । ४८० वैताढ्यः श्रेणिद्वयाधारो राजतो गिरिः । ५९७ वैराग्यम् - अन्तरङ्गराज्यप्रवेशे सहचरः । १४० वैश्वानरः - अविवेकितादारकः । श १८६ शङ्खः - हरिश्चन्द्रप्रात्यन्तिकः । ७२८ शङ्खपुरम् - धातकीखण्डे भरते पुरम् । श्रीगर्भराजनगरम् | ७३६ 33 २३६ शमावहम् - कुशावर्त्तकाननम् । १८४ शत्रुमर्द्दन:- जयस्थलनराधिपः । For Private & Personal Use Only पात्राकारादिक्रमः ॥ ३४ ॥ ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy