________________
उपमितौ
25%8525255
पात्राकारादिक्रमः
॥३२॥
545454555*
पृष्ठानि.
विषयाः ३२२ ललितम्-सिद्धार्थपुरोद्यानम् । ३९४ ललितपुरम्-लोलाक्षनृपपुरम् । १०५ लवणकालादौ-राजमार्गों (मनुजनगर्याम् ) । ६९० लवलिका-नरसेनवल्लरिकापुत्री, मदनम जरीसखी। | ६० लिङ्गपूरणम्-शैवीयः क्रियाविशेषः । ६०८ लीला-जीमूतमहादेवी । १८१ लीलाधरम्-बालक्रीडोद्यानम् । ६१२ लोकोदरः-प्रदीपनकस्थानम् । ३२८ लोलता-रसनाचेटी। ३९२ लोलाक्षः-वसन्तदर्शी नृपः (ललितपुरे राजा)।
पृष्ठानि.
विषयाः २४१ वराङ्ग:-कनकचूडमहत्तमः ६०१ वरिष्ठः-उत्तमोत्तमस्थानीयो राजा। ५८० वरेण्यता-सदाशयमहादेवी। ४१६ वर्धनः-वासवश्रेष्टिपुत्रः । ४६९ वर्धमानपुरम्-धवलराजपुरम् । ४६४ वर्धता-शुभाभिसन्धिराज्ञी, सत्यतामाता । ४९० वल्लरिका-लवालिकामाता । ५७७ वसन्तदेश:-आनन्दपुरादिमण्डलम् । ६२९ वसन्तपुरम्-चारुयोग्यतादिजन्मस्थानम् । ३०८ वसुन्धरा-नरकेसरिराज्ञी । ६८२ वसुबन्धुः वासवपिता ।
१५८ वाजिन:-अज्ञानादयः । | ६४६ वानरलीव:-चित्तम् ।
5
॥३२॥
२३४ वटकम्-क्रूरचित्तम् ।। का ४६४ वरता-शुभाभिसन्धिराज्ञी, मृदुतामाता।
vww.jainelibrary.org
Jain Educati
o
For Private & Personal use only
nal