SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ उपमितौ पात्राकारादिक्रमः ॥३१॥ RSESAMROSAROGRAMSADHIM 8 पृष्ठानि. विषयाः २४२ रत्नवती-पद्मावतीपुत्री। | ७७ रत्नशिखरा-मणिप्रभपुत्री । ४८० रनशेखरः-मणिप्रभपुत्रः । ६९१ रथनूपुरचक्रवालम्-रतिमित्रराजधानी। ४०८ रमणः-समुद्रदत्तपुत्री, वेश्यासङ्गी। ७३६ रविप्रभः-गन्धपुराधिपः। ३२८ रसना-लोलतास्वामिनी । ३०८ रागकेसरी-राजसचित्तनृपः। १५८, -राजसचित्तपुरनृपः। ४५ राजमन्दिरम्-सर्वज्ञशासनम् । १५८ राजसचित्तम्-रागकेसरिपुरम् । , नगरम् । ३०८ " " पुरम् । पृष्ठानि. विषया: ४६ राजानः-सूरयः। ८० राधावेधः-दुष्करतरानुष्ठानं (अष्टचक्रान्तरितायाः पुत्तलि कायाः वामाक्षिवेधः)। ३९७ रिपुकम्पनः-लोलाक्षलघुभ्राता (युवराजः)। २९८ रिपुदारण:-नरवाहनपुत्रो (भव्यजीवः)। ५४५ रिपुसूदनः काञ्चनपुरभूपः । ६८२ रेणा-कलन्दमाता। ५७८ रोधनः-द्वीपः। २४४ रौद्रचित्तम्-दुष्टामिसन्धिपुरम् । SHARESS ४१७ लम्बनकः-वासवपुत्रवर्धनस्य पाद्धावकः । ५२६ ललाटः-पर्वतविशेषः । ५६० ललितः-हरिकुमारमित्रम् । ॥३१॥ Jain Education Interior For Private & Personel Use Only Thelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy