________________
उपमितौ
पात्राकारादिक्रमः
॥३१॥
RSESAMROSAROGRAMSADHIM
8 पृष्ठानि.
विषयाः २४२ रत्नवती-पद्मावतीपुत्री। | ७७ रत्नशिखरा-मणिप्रभपुत्री । ४८० रनशेखरः-मणिप्रभपुत्रः । ६९१ रथनूपुरचक्रवालम्-रतिमित्रराजधानी। ४०८ रमणः-समुद्रदत्तपुत्री, वेश्यासङ्गी। ७३६ रविप्रभः-गन्धपुराधिपः। ३२८ रसना-लोलतास्वामिनी । ३०८ रागकेसरी-राजसचित्तनृपः। १५८, -राजसचित्तपुरनृपः।
४५ राजमन्दिरम्-सर्वज्ञशासनम् । १५८ राजसचित्तम्-रागकेसरिपुरम् ।
, नगरम् । ३०८ "
" पुरम् ।
पृष्ठानि.
विषया: ४६ राजानः-सूरयः। ८० राधावेधः-दुष्करतरानुष्ठानं (अष्टचक्रान्तरितायाः पुत्तलि
कायाः वामाक्षिवेधः)। ३९७ रिपुकम्पनः-लोलाक्षलघुभ्राता (युवराजः)। २९८ रिपुदारण:-नरवाहनपुत्रो (भव्यजीवः)। ५४५ रिपुसूदनः काञ्चनपुरभूपः । ६८२ रेणा-कलन्दमाता। ५७८ रोधनः-द्वीपः। २४४ रौद्रचित्तम्-दुष्टामिसन्धिपुरम् ।
SHARESS
४१७ लम्बनकः-वासवपुत्रवर्धनस्य पाद्धावकः । ५२६ ललाटः-पर्वतविशेषः । ५६० ललितः-हरिकुमारमित्रम् ।
॥३१॥
Jain Education Interior
For Private & Personel Use Only
Thelibrary.org