SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उपमितौ पात्राकारादिक्रमः ॥३०॥ पृष्ठानि. विषयाः २६२ योगन्धरः कनकमखर्यादिकन्यान्तःपुररक्षकः । ४६६ योगेश्वरः-तत्रवादी, रिपुदारणविडम्बकः । ६२९ योग्यः-वसन्तपुरीयः सार्थवाहसुतः। पृष्ठानि. विषयाः ४८१ मुखरः-विद्याभृञ्चक्रिविमलस्य चरः । १७० मुग्धः-ऋतुराजप्रगुणादेवीपुत्रः। ३०८ मूढता-रागकेसरिराज्ञी। ६२९ मूढः-वसन्तपुरीयः सार्थवाहसुतः। ६६२ मूर्धन्-निजदेहकूटम् । | २८ मूल्यम्-पुण्यापुण्ये। ३०२ मृषावादः-दुष्टाशयजघन्यतयोः पुत्रः । ४८० मेघनादः-रत्नशिखापतिः। १०५ मेख:-देवकुलानि (मनुजनगर्याम् )। १७२ मोहविलयम्-तथाविधनगरे काननम् । ६. रजस्ते पात्यते-शैवीयः क्रियाविशेषः । २७७ रणवीरः-भीमनिकेतनपल्लीपतिः। ४८. रतिकान्ता-रत्नशेखरपत्नी । ३९७ रतिललिता-रिपुकम्पनदेवी । २६. रतिमन्मथम्-कुशावर्तपुरकाननम् । २७४ रतिचूला-अरिदमनराज्ञी । ६९१ रतिविलासः-रतिमित्रविद्याधरपुत्रः । ७३६ रत्नपुरम्-मगधसेनपुरम् । ४८० रत्नचूडः-रत्नशिखामेघनादपुत्रः। ASOSLARARASI ASHEXS २६७ यवनः वङ्गाधिपः। १७३४ युगन्धरः-क्षेमपुर्यधिपः। Jain Education Interest For Private & Personel Use Only Klimelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy