SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ उपमितौ पृष्ठानि. पात्राकारादिक्रमः ॥२३॥ पृष्ठानि. विषयाः २९५ धराधरः-शिखरिनृपपुत्रः । २८ धवलगृहम्-देवलोकादि । ४६९ धवलः-वर्धमानपुरराजा । १३६ धवलः-शत्रुमर्दनसैन्यबलाधिकृतः। ६९४ धवलिका-मदनमजरीदासदारिका । ५२६ धिषणा-विमलमानसशुभाभिप्रायस्य पुत्री । RECHARACETAA विषयाः |२५० ठुमः-विभाकरमातुल: वंगाधिपः । २८ देवकुलानि-कुमतानि । ध० ६११ धनवाहन:-भव्यजीवः । |५४९ धनशेखरः-हरिशेखरबन्धुमतीपुत्रः भव्यजीवः । ६७७ धनसुन्दरी-नन्दवणिग्भार्या । ७६८ धनेश्वराः-पौण्डरीकाचार्यपट्टधराः । ५३ धर्मबोधकर:-हरिभद्रसूरिः। | ६७९ धर्मघोषः-विरोचनबोधको गुरुः । ७२८ धर्मबन्धुः-सिंहस्य दीक्षादायको गुरुः। |५५८ धरणः-रत्नद्वीपगामी सार्थवाहः । ४९१ धरातलम्-शुभविपाकराजधानी। ६८२ धरा-वासवमाता । ७३६ नन्दः-शङ्खपुरे घशालापतिः । १८६ नन्दनः बालोबन्धनचारकः । २४२ "-विशालापुरीपतिः । १३९ नन्दा-नन्दिवर्धनमाता। २३६ "-कनकचूडभगिनी नन्दिवर्धनमाता । ६७९ नन्दिनी-विरोचनमाता । ॥२३॥ JainEducation For Private Personel Use Only Sainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy