SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पृष्ठानि. विषयाः उपमिती ॥२२॥ पात्राकारादिक्रमः पृष्ठानि. विषयाः ६६२ तदनुभूतिः-खमलनिचयदेवी । ५९७ तद्ध्यवसाय:-महाहदः । ५८ तद्दया-धर्मबोधकरदुहिता । || १२५ तन्नियोगः-कर्मपरिणामदूतः (लोकस्थितिप्रतिबद्धः)। ४६४ तपन:-रिपुदारणकाले चक्री । ४७ तलवर्गिकाः-सामान्यसाधवः । ६४ तत्त्वप्रीतिकरम् सम्यग्दर्शनम् । २४६ तामसचित्तम्-द्वेषगजेन्द्रनगरी । ४१४ तीव्र:-चणकपुराधिपः। |१२४ तीव्रमोहोदयः-कर्मपरिणामबलाधिकृतमहत्तमः । ६६४ तुङ्गशिखर:-महागिरिः । २५४ तेतलि:-नन्दिवर्धनसारथिः। २३७ दत्तः-कनकशेखरगुरुः। ५७३ दमनकः-सुबुद्धिदासः .२७२ दया-शुभपरिणामचारुतापुत्री। २६७ दारुक:-जयस्थलीयो दूतः। ४४ द्वारपाला:-रागद्वेषाद्याः । ४४ द्वारपाल:-कर्मविवरम् । १७६ द्वितीयकृष्णडिम्भ:-पापम् । ७३६ दिवाकरः-पद्मावतीरविप्रभपुत्रः । ३. दुर्दान्तडिम्भाः-कुविकल्पाः कुतीथिका वा। २३८ दुर्मुखः-कनकचूडस्यामात्यः। ३०२ दुष्टाशयः-क्लिष्टमानसपुरपतिः । २४५ दुष्टामिसन्धिः-रौद्रचित्तपुराधिपः । ॥२२॥ Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy