SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पात्राकारादिक्रमः उपमिती | पृष्ठानि. . विषयाः ६७९ चित्तनन्दनम्-जनमन्दिरोद्यानम् । ॥२१॥ ६ चित्तरसम्-शङ्खपुरीयमुद्यानम् । |४४० चित्तसमाधानः-सन्तोषभूपमण्डपः । |१४७ चित्तसौन्दर्यम्-शुभपरिणामराजनगरम् । १०९ चित्तसंसारनाटकम्-भवभ्रमिः । २३६ चूतमरी-कनकशेखरमाता, कनकचूडराज्ञी । ४८० , -रतिकान्तारत्नशेखरपुत्री। ॐॐॐॐॐॐॐॐॐॐ पृष्टानि. विषया: १६० जयजयशब्दः-केलिजल्पशब्दः । ५५२ जयपुरम्-दक्षिणोदधितटपुरम् । २५३ जयवर्मा-सुब्रह्माधिपः । ५४८ जयसुन्दरी-केसरिनृपदेवी । - २४४ जयस्थलम्-नन्दिवर्धनजन्मस्थानम् । १४६ जिनमतज्ञ:-पद्मराजमहानैमित्तिकः । ६०८ जीमूतः-साहादपुराधिपः। ४४५ जीववीर्यम्-नि:स्पृहतावेदिकासिंहासनम् । ता ३२५ तत्पक्तिः-मलसञ्चयराज्ञी। १२४ तत्परिणतिः-तीव्रमोहोदयप्रतिहारिणी। ५१७ तत्स्वरूपम्-शिवायतनं (भवग्रामे)। । १.७० तथाविधं नगरम्-ऋतुराजराजधानी । ३०२ जघन्यता-दुष्टाशयराज्ञी । ३२५ जडः-अशुभोदयस्खयोग्यतापुत्रः। ७२७ जनतारण:-गुणधारणसुतः। ६७९ जनमन्दिरम्-आनन्दनन्दिनीधाम । १०६ जम्बूद्वीपधातकीखण्डपुष्करार्धानि-पाटकमण्डलानि । Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy