________________
पात्राकारादिक्रमः
उपमिती | पृष्ठानि.
. विषयाः ६७९ चित्तनन्दनम्-जनमन्दिरोद्यानम् । ॥२१॥
६ चित्तरसम्-शङ्खपुरीयमुद्यानम् । |४४० चित्तसमाधानः-सन्तोषभूपमण्डपः । |१४७ चित्तसौन्दर्यम्-शुभपरिणामराजनगरम् । १०९ चित्तसंसारनाटकम्-भवभ्रमिः । २३६ चूतमरी-कनकशेखरमाता, कनकचूडराज्ञी । ४८० , -रतिकान्तारत्नशेखरपुत्री।
ॐॐॐॐॐॐॐॐॐॐ
पृष्टानि.
विषया: १६० जयजयशब्दः-केलिजल्पशब्दः । ५५२ जयपुरम्-दक्षिणोदधितटपुरम् । २५३ जयवर्मा-सुब्रह्माधिपः । ५४८ जयसुन्दरी-केसरिनृपदेवी । - २४४ जयस्थलम्-नन्दिवर्धनजन्मस्थानम् । १४६ जिनमतज्ञ:-पद्मराजमहानैमित्तिकः । ६०८ जीमूतः-साहादपुराधिपः। ४४५ जीववीर्यम्-नि:स्पृहतावेदिकासिंहासनम् ।
ता ३२५ तत्पक्तिः-मलसञ्चयराज्ञी। १२४ तत्परिणतिः-तीव्रमोहोदयप्रतिहारिणी।
५१७ तत्स्वरूपम्-शिवायतनं (भवग्रामे)। । १.७० तथाविधं नगरम्-ऋतुराजराजधानी ।
३०२ जघन्यता-दुष्टाशयराज्ञी । ३२५ जडः-अशुभोदयस्खयोग्यतापुत्रः। ७२७ जनतारण:-गुणधारणसुतः। ६७९ जनमन्दिरम्-आनन्दनन्दिनीधाम । १०६ जम्बूद्वीपधातकीखण्डपुष्करार्धानि-पाटकमण्डलानि ।
Jain Education
For Private & Personel Use Only
Mainelibrary.org