________________
उपमितौ
पृष्ठानि.
विषयाः
पात्राकारादिक्रमः
घ
॥२०॥
३० घटकर्परम्-आयुष्कम् । ५२७ घ्राणम्-बुधमन्दमित्रम् । .
चः
पृष्ठानि.
विषयाः ६६२ कोविदः-अकलङ्कगुरुः। " "-खमलनिचयतद्नुभूतिपुत्रः।
ग० ६९१ गगनवल्लभम्-विद्युहन्तामितप्रभनगरम् । ४८० गगनशेखरम्-वैताढ्यदक्षिणश्रेणिपुरम् ।
७२८ गङ्गाधरः-वीणामहेन्द्रसूनुः (भव्यजीवः)। का७३६ गन्धपुरम्-रविप्रभपुरम् ।
५७२ गात्रम्-यौवनधाम, धनशेखरप्रासादः । ७५४ गान्धारराजः-पुष्करार्धायोध्यापतिः । (१३१ गुटिका-भवस्थितिः। ४६० गुणधरः-विचक्षणदीक्षागुरुः। ६८७ गुणधारणः-मधुवारणमालिनीपुत्रः भव्यजीवः । ४५०.गेहिधर्मः-यतिधर्मलघुबन्धुः। .
६९४ चटुल:-मदनमञ्जरीपितृनियोगी। २४० चतुरः-कनकशेखरप्रणिधिः। ४८० चन्दनः-रत्नशेखरमित्रं सिद्धपुत्रः रत्नचूडधर्मगुरुः । ४८० चपल-मणिशिखाऽमितप्रभपुत्रः । १५९ चरटः-सन्तोषः। ५९ चारित्रमोहनीयम्-अनन्तानुबन्ध्यादिचतुष्कं हास्यादिषटकं
वेदत्रिकं च। ६२९ चारु:-वसन्तपुरीयः सार्थवाहसुतः । | २७१ चारुता-शुभपरिणामराज्ञी।
Jain Education
For Private & Personal Use Only
Mr.jainelibrary.org