SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ उपमितौ पात्राकारादिक्रमः ॥१९॥ AAKANSALAAMASALANCE पृष्ठानि. विषयाः ७३६ , -श्रीगर्भमहादेवी । |२९२ कर्मपूरकम्-कोल्लाकसन्निवेशे ग्रामः । १५३ कर्मविलासः-क्षितिप्रतिष्ठितनगरराजा । (१०६ कर्मपरिणामः-मनुजनगरीराजा । |१५८ करिवरा:-ममत्वादयः । ६८२ कलन्दः-भव्यजीवः मदनरेणापुत्रः । ५४४ काञ्चनपुरम्-रिपुसूदनपुरम् । ४१६ कादम्बरी-अटवी, यत्र नन्दिवर्धनो लुण्टितः। | २८ काननानि-जन्तुदेहाः। | ६९० कामलता-कनकोदरमहादेवी। ६८२ काम्पील्यपुरम्-धरावसुबन्धुधाम । |१०८ कालपरिणति:-कर्मपरिणामराझी। १७० कालज्ञः-अकुटिलालुब्धो व्यन्तरः । पृष्ठानि. विषयाः ३०२ क्लिष्टमानसम्-दुष्टाशयनृपपुरम् । ४७३ क्रीडानन्दनम्-वर्धमानपुरकाननम् । १२४ कुटुम्बिकः-संसारिजीवः । ४०८ कुन्दकलिका-मदनमजरीवेश्यापुत्री। ४६८ कुलभूषण:-रिपुदारणलघुभ्राता । ६८८ कुलन्धरः-विशालाक्षपुत्रः । १०५ कुलशैला:-पाटकपरिक्षेपाः (मनुजनगर्याम् )। १८६ कुशस्थलम्-हरिश्चन्द्रराजधानी। २३६ कुशावर्तपुरम्-कनकचूडनृपराजधानी । ७५९ कूटवैद्यशाला-अन्यतीर्थीया । २४१ केशरी-कनकचूडमहत्तमः । ५४८ केसरी-आनन्दपुराधिपः । | २११ कोल्लाकसन्निवेश:-देशभेदः । CROSSIOSANSLOCALSANGALOGANDGAUSA ॥१९॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy