________________
उपमितौ
पृष्ठानि.
विषयाः
पात्राकारादिक्रमः
उ०
॥१८॥
५७६ उत्तमः-हरिनरेन्द्रबोधकः सूरिः। १३३ उन्मार्गदेशक:-विकलाक्षनगरमहत्तमः।
-CAUSHMAGAR
५४३ ऋजुता-शुद्धताशुभाभिसन्धिपुत्री ।
१२९ एकाक्षनिवासनगरम्-एकेन्द्रियजातिः ।
पृष्ठानि.
विषयाः १५० कनककलश:-प्रेमाबन्धः।। २५३ कनकमजरी-मलयम जरीपुत्री। ४६९ कनकसुन्दरी-सोमदेवभार्या । २५७ कन्दलिका-कनकम खरीदासदारिका । ७०२ कन्दमुनिः-गुणधारणबोधको गुरुः । २५६ कपिजला-वृद्धगणिका मलयम जरीसम्बन्धिनी । ४१२ कपोतकः-कुबेरसार्थवाहसुतः द्यूतव्यसनी । ५६० कपोल:-हरिकुमारमित्रम् । ५२६ कबरी-वनावलिः। ४६९ कमलसुन्दरी-धवलनृपराज्ञी । ५४१ कमल:-धवलराजपुत्रः । ५५७ कमलसुन्दरी-आनन्दपुरीयकेसरिभूपदेवी । ५५३ कमलिनी-बकुलदुहिता, धनशेखरभार्या ।
|२४२ कनकपुरम्-प्रभाकरपुरम् । ६८४ कनकप्रभा-शालिभद्रभार्या । ४८० कनकशिखा-मणिप्रभदेवी । ६९. कनकोदरः-वैताढ्ये गन्धसमृद्धे भूपः । २३६ कनकचूड:-कुशावर्तपुरनृपतिः।
॥१८॥
JainEducation Ha
mal
For Private Personel Use Only
A
jainelibrary.org