SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उपमितौ पृष्ठानि. विषयाः पात्राकारादिक्रमः उ० ॥१८॥ ५७६ उत्तमः-हरिनरेन्द्रबोधकः सूरिः। १३३ उन्मार्गदेशक:-विकलाक्षनगरमहत्तमः। -CAUSHMAGAR ५४३ ऋजुता-शुद्धताशुभाभिसन्धिपुत्री । १२९ एकाक्षनिवासनगरम्-एकेन्द्रियजातिः । पृष्ठानि. विषयाः १५० कनककलश:-प्रेमाबन्धः।। २५३ कनकमजरी-मलयम जरीपुत्री। ४६९ कनकसुन्दरी-सोमदेवभार्या । २५७ कन्दलिका-कनकम खरीदासदारिका । ७०२ कन्दमुनिः-गुणधारणबोधको गुरुः । २५६ कपिजला-वृद्धगणिका मलयम जरीसम्बन्धिनी । ४१२ कपोतकः-कुबेरसार्थवाहसुतः द्यूतव्यसनी । ५६० कपोल:-हरिकुमारमित्रम् । ५२६ कबरी-वनावलिः। ४६९ कमलसुन्दरी-धवलनृपराज्ञी । ५४१ कमल:-धवलराजपुत्रः । ५५७ कमलसुन्दरी-आनन्दपुरीयकेसरिभूपदेवी । ५५३ कमलिनी-बकुलदुहिता, धनशेखरभार्या । |२४२ कनकपुरम्-प्रभाकरपुरम् । ६८४ कनकप्रभा-शालिभद्रभार्या । ४८० कनकशिखा-मणिप्रभदेवी । ६९. कनकोदरः-वैताढ्ये गन्धसमृद्धे भूपः । २३६ कनकचूड:-कुशावर्तपुरनृपतिः। ॥१८॥ JainEducation Ha mal For Private Personel Use Only A jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy