________________
उपमितौ
पृष्ठानि.
पात्राकारादिक्रमः
*
*
विषयाः २१३ अप्रमादयन्त्रम्-स्पर्शनाऽकुशलमालानिर्दलकम् । ६४७ अप्रमादः-वनदण्डः। |५८२ अप्रबुद्धः-सिद्धान्तविनेयः । | ७० अभयकुमार:-श्रेणिकपुत्रः बुद्धिचतुष्कनिधानम् । ५९७ अभ्यासः-अन्तरङ्गराज्यप्रवेशे स्वाङ्गिकः । ४८. अमितप्रभः-मणिशिखापतिः । ६९१ " -गगनवल्लभे विद्युहन्तपुत्रः । ६७७ अमृतोदरः-भव्यजीवः नन्दनसुन्दरीपुत्रः । ७५४ अमृतसार:-पुष्कराीयोध्यायां गान्धारराजपुत्रः (भ
व्यजीवः)। २४८ अम्बरीपा:-कनकचूडदेशोपद्रावकाः । २७४ अरिदमनः-शार्दूलपुराधिपः । १४० अविवेकिता-भव्यपुरुषधात्री, ब्राह्मणजातीया ।
पृष्ठानि.
विषयाः ११२ अविवेक:-कर्मपरिणाममश्री। २४६ अविवेकिता-वैश्वानरजननी, नन्दिवर्धनधात्री (ब्राह्मणी)।। ३२५ अशुभोदयः-मलसञ्चयतत्पक्तिपुत्रः। ५२६ अशुभविपाक:-परिणतिभर्ता । १२४ असंव्यवहारनगरम्-अनादिनिगोदः ।
आ० १६० आतोद्यम्-रतिकलहकम् ।
६. आदेशगोचरः-अधीनः । १७६ आद्यकृष्णडिम्भ:-अज्ञानम् । ६७९ आनन्दः-विरोचनपिता । ५४८ आनन्दपुरम् केसरिराजधानी । ६८८ आहादमन्दिरम्-सप्रमोदपुरोद्यानम् ।
॥१७॥
*
*
Jain Education
For Private & Personal Use Only
Surjainelibrary.org