________________
उपमितौ
॥ २४ ॥
Jain Education I
पृष्ठानि.
३०८ नरकेसरी - शेखरपुरनृपः ।
२९८ नरवाहनः - सिद्धार्थपुरभूपः ।
३०८ नरसुन्दरी - नरकेसरिवसुन्धरापत्नी । ६९० नरसेनः - लवलिकापिता । ७३४ नलिनी-युगन्धरमहादेवी । ६९१ नागकेसरी - भानुप्रभपिता ।
२५ नागदत्तः - देवबोधितो मुनिजीवः आवश्यकप्रसिद्धः । १९५ निजविलसितम् - शत्रुमर्द्दननृपनगरस्य जीर्णोद्यानम् । ३२५ निजचारुता - शुभोदय भार्या । ६६२ निजदेह :- पर्वतः ।
५२६ निजसाधुता - शुभविपाकदेवी । राज्ञी ।
विषयाः
४९१
23
33
४७. नियुक्तका :- गणचिन्तकाः ।
पृष्ठानि.
विषयाः
६७० निरीहता - चारित्रधर्मराजकन्या ।
३२६ निर्मलचित्तम्-मलक्षयपुरम् ।
७०४ निर्मलसूरयः - कन्दमुनिगुरवो, गुणधारणबोधकाः । २४५ निष्करुणता - दुष्टाभिसन्धिराज्ञी | १४८ निष्प्रकम्पता - शुभपरिणामनृपभार्या । ४५४ निष्पिपासिता - सन्तोषभार्या । २८ निष्पुण्यकः - सिद्धर्षिजीवः । ४४४ निःस्पृहता - चित्तसमाधानवेदिका । ६११ नीरदः - जीमूतनृपलघुभ्राता । ६७५ नीरदवाहनः - धनवानलघुभ्राता । ५५८ नीलकण्ठः - कमलसुन्दरी भ्राता । प
२८ पण्यम् - सुखदुःखे ।
For Private & Personal Use Only
पात्राकारादिक्रमः
॥ २४ ॥
Jainelibrary.org