________________
उपमिती
उपयुक्त
वाक्यानि
॥१४॥
CARRENOMOGAROSAGARMACOCALC
पृष्ठानि.
विषयाः |६४९ सर्वमात्मवशं सुखम् । १२८ सहायास्तादृशाश्चैव, यादृशी भवितव्यता । ६७. स्वकार्यहानिदे कृत्ये, न वर्त्तन्ते विचक्षणाः । ५०६ स्वकार्यमवधीयव, परकायें कृतोद्यमाः । भवन्ति सततं
सन्तः, प्रकृत्यैव न संशयः॥१॥ ५०६ स्वप्नेऽपि न स्वदेहस्य, सुखं वाञ्छन्ति साधवः । | १२७ स्वयमपि परिहितस्य भक्तिं न जानीषे । |३८५ साधवो नहि सर्वत्र, चन्दनं न वने वने । १८० सामग्री सर्वसाधिका। ७१५ सामग्री जनिका न पुनरे किञ्चित् । २३७ सारमनुष्ठेयं नरेण हितमिच्छता । ३०३ स्वार्थभ्रंशो हि मूर्खता । | ६४९ स्वाधीनं सुखमात्मनि ।
पृष्ठानि.
विषयाः ४५६ स्वामिनोऽभ्युदये सर्वः, संतोषादमिवर्धते । ३३२ स्त्रीणामर्पितसद्भावः, प्रयाति निधनं नरः । ४९७ सुजनो नाहतं मुञ्चेत् । ६०४ सुतरामुल्लसत्येव, जलेन वडवानलः । ३३२ सुन्दरमेवेदं यत् सुपरीक्षितम् । ३१९ सुपरिणामिते वल्लभके किलावरक्तको न भवति । ७१२ सुस्थितकृतत्वं सुखदुःखयोः । ३१५ स्नेहसर्वस्वं गुह्याख्यानेन गम्यते । ३०६ स्नेहमूढाश्च प्राणिनः। ११४ खेदजनिमित्तेन शाटकत्यागः । ६३० स्तोकेन बहु हारयेत् । ५३६ संकुचन्ति हि विद्वांसः, कार्य संचिन्त्य किञ्चन । १७९ संदिग्धेऽर्थे विलम्बेन, कालस्य सुखभाजनम् ।
॥१४॥
Jain Education Intem
For Private & Personal Use Only
C
elibrary.org